________________
पुनरीक-दारांस्तु कारा इव योऽत्युदारो नागांश्च नागानिव नाकिपूज्यः ।
भूतिं तथा भूतिमिवोच्चभूति-काम्यऽस्तकामोऽचकमज्जिनो न ॥२०॥ कच्छ- महाकच्छादीनां त्रिपथगातटस्थितिः8दुःसहान् सहमानेन स्वामिनैवं परीषहान् । सह गन्तुमशक्तास्ते कच्छाद्या इत्यचिन्तयन् ॥२१॥ इतरणं गरुडेनाऽधौ समीरेण समं रयः। आरब्धं स्वामिनाऽस्माभिः यत् तीव्र व्रतपालनम् ॥२२॥ चेतसा चिन्तयित्वैवं कच्छाद्या अल्पशक्तयः। तस्थुस्त्रिपथगाप्रस्थे स्वस्थेन मनसाऽखिलाः ॥२३॥
नमि-विनमीअथो नमि-विनम्याख्यौ व्यावृत्ती स्वामिकार्यतः। प्रेक्ष्य कच्छ-महाकच्छौ पितरौ चैवमूचतुः ॥२४॥ अभक्ताभ्यां युवाभ्यां किं ताता! लेभे ददृशी?। ऋषभस्वामिनो भक्तिः परत्रेहाऽपि सौख्यदा ॥२५॥ आहतुस्तौ प्रभोस्तीवं व्रतं स्वं चाल्पशक्तिकम् । ज्ञात्वा राज्यं त्वगृह्णन्तौ वयमित्थमिह स्थिताः ॥२६॥ ४ पित्रोः श्रुत्वा स्वरूपं तौ-ऊचतुः क्षत्रियोत्तमौ । त्यजद्भया स्वामिनं नैव युवाभ्यां सुकृतं कृतम् ॥२७॥ १२8 त्रिविष्टपहितः स्वामी सेवकानां सुरद्रुमः। अदास्यत् तद् वचो येन युवयोः स्यान् महोदयः ॥२८॥
तदाऽऽवामेकचित्तेन प्रभु सेवावहेऽधुना। साम्राज्यमपि यच्छन्तं भरतं मनसाऽपि न ॥२९॥ 18 इत्थं कृतप्रतिज्ञौ तौ प्रभुं प्राप्यैकमानसौ। पाणौ कृपाणौ बिभ्राणौ तिष्ठतुः पारिपार्श्वगौ ॥३०॥ स्वमनोवद् विभोरग्रे विरजीकृत्य भूमिकाम् । सिषेतुः सुमोऽम्भोभिः-लिप्सयेष फलस्य तौ ॥३१॥
१ सोनिष । २ भस्मयत । ३ न कामयांचवे। ४ पु० सिक्त्वा चक्राते । ५ सुमानि कुसुमानि ।
BoooopOOOOOOOOOOOOOOOOOOOOOOOOOO
దంచండించదలవాయవరం600-0000000
Jain Education
national
For Private & Personal use only
wwwsainelibrary.org