SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ . COOOOOO . गुण्डरीक- धरणेन्द्रागमनम्।१५॥अन्यदा धरणेन्द्रोऽथ जिनपं नन्तुमागतः। सेवाहेवाकिनी वीक्ष्य तौ वीरौ विस्मिताऽवदत् ॥३२॥ दर्शयन्तौ प्रभु खड्गबिम्बेनैव हृदि स्थितम् । को युवां कुरुतं सेवां किमर्थं क्षत्रियोत्तमौ ॥३३॥ नमि-विनमिप्रतिवचःचक्रतुः फणिनाथं तो भृत्यावावामसी प्रभुः। दीक्षां जिघृक्षुर्वर्षेण दानाप्रीणयजगत् ॥३४॥ तदा दूरस्थितावावामभूव स्वामिकार्यतः। चिन्तामणिरिवैकोऽपि दास्यत्यत्राऽपि नौ मतम् ॥३५॥ यतः सेवकैनिजपतिः खलु सेव्यो निर्धनोऽपि सधनोऽपि परो न । नीरहीनमपि नीरदमेव चातकः श्रयति नैव समुद्रम् ॥३६॥ साधिपोऽवदत्इत्याग्रहस्थी तो प्रेक्ष्य मा भूत् सेवा वृथेत्यसो । प्रभुभक्तरतयोः सवरक्तः साधिपोऽवदत् ॥३७॥ परत्र भाविनी मुक्तिर्युवयोः रवामिसेवनात् । साधर्मिकत्वाद् विद्यारवं मत्तो गृहीतमादरात् ॥३८॥ अष्टचत्वारिंशद्विद्याः सहस्रान् धरणरतयोः। प्रददौ रोहिणी-गौरी-प्रज्ञप्तीप्रमुखानथ ॥३९॥ नमि-विनमिवैताढयगमनम् - प्रणम्य स्वामिनः पादः-वापृहय धरलेश्वरम् । विमानमद्भुतं कृत्वा-ऽऽरुह्य तौ व्योग्नि चेलतुः ॥४०॥ ४प्रभुभक्तिफलं पित्रोः संदर्य भरतस्य च । तौ निजं लोकमादाय गतौ वैतात्यपर्वतम् ॥४१॥ १ 'ऊचतुः' इति भवेत् । २ भृत्या आवाम् । ३ दूरस्थिती आवाम् अभूव । ४ पु० त । ५ पु० भक्ति-। OOOOOOOOOOOOOOOOOOOOOOOO ooo oooo50000 ॥१५॥ Jain Educati emation For Private & Personal Use Only alu.jainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy