SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ चरित्र Sex xxx पुण्डरीक-ॐ कृत्वोत्तरस्यां षष्टिं सत्-पुराणि नमिभूपतिः । राजधानी निजा चके पुरे गगनवल्लभे ॥४२॥ विनमिदक्षिणश्रेण्यां पञ्चाशनगराण्यसो । संस्थाप्य सुस्थितिं चक्रे पुरेऽय रथपुरे ॥४३॥ ३ आद्यदानी श्रेयांसः - अतो वृषभनाथोऽपि क्षुत्परीषहसासहिः । भिक्षा गवेषयामास ग्रामे ग्रामे गृहे गृहे ॥४४॥ वरं व्रतजनन्या नो वैरस्यं भिक्षया सह । इति ज्ञात्वेव स विभु-रीहांचक्रे तया रसान् ॥४॥ ज्ञानादाद्यो जिनो मत्वा श्रेयांसं त्वाद्यदानिनम् । वत्सरान्ते निराहारः पुरं गजपुरं ययौ ॥४३॥ तत्र श्रीबाहुबलेश-पुत्रः सौम्ययशा नृपः। श्रेयांसोऽस्य सुतः स्वप्नं निश्यऽपश्यदयेदृशम् ॥४७॥ भूश निष्प्रंभतां प्र.सो मेरुः सर्वसुराश्रयः। सुधाम्भाकुम्भसे केन पुनश्चके प्रभःधिकः ॥४८॥ दृष्टं च श्रेष्ठिना स्वप्नं जयन् कोऽपि बहून् नरान् । खितः श्रेयांसप्ताहाय्यं प्राप्य सवीन जिगाय तान् ॥४९॥ ४ श्रीसोमयशसा दृष्टो भानुर्भानुपिवर्जितः। श्रेयांसोऽयोजयत् तांश्च सोऽपि तैः शुशुने पुनः ॥२०॥ सर्वे ते संसदि प्रातः स्वस्वस्वमविचारतः। श्रेयांसस्य शुभप्राप्तिं निश्चिन्वन्ति स्म चेतसि ॥१॥ यावत् सभायाः स्वस्थानं विचार्य समये ययुः। तावद् विवेश भगवान् पुरं धर्म इवाङ्गवान् ॥५२॥ ४पादान्ते लुठनं केचित् केचिन्न्युछनकानि च । पुरे प्रविशतश्चक्रुः प्रभोः प्रेमपरायणाः ॥२३॥ वृतं वन्दारुभिर्नाथं चातकैरिव नीरदम् । पश्यन् केकिवदुद्रीवः श्रेयांसो मुमुदेतराम् ॥२४॥ ईदृक्षं रूपमग्रेऽपि दृष्टमित्येष चिन्तयन् । सस्मार प्राग्भवेऽहन्तं वैरसेनं विलोकितम् ॥२५॥ १ पु० ऋपभ- । २ तया भिक्षया । ३ पु० रसा । ४ पु० निभवताम् । ५ वन्दनशीलो बन्दारुः । यावत् चित् केचिन्यु com xxx Mooooo000000000 पश्यन् केक्रिसेनं विली 0000000000000000 ४॥१६॥ Jain Education of national For Private & Personal use only attainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy