SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक-एतदोक्तं वज्रनाभोऽयं भरते भक्तिा जिनः । स्मृत्वा श्रेयांस इत्यागान-नामेयं प्रपितामहम् ॥२६॥ चरित्र नत्वा नाथं निमंत्रयाऽसौ दानायाऽनं व्यलोकयत् । तावदिक्षरमोऽभ्यागान-नव्यः श्रेयांसहकूपुरः ॥२७॥ इक्षु बालोऽग्रहीनाथस्त्यक्त्वाऽन्याः सुखखादिकाः। इत्युत्सुक इवाऽन्नेभ्यः स्नेहादिक्षुरसोऽभ्यगात् ॥२८॥ ४ सर्वकुम्भततेरिक्षु-रसं स वितते प्रभोः। करे वरेण भावेन सदाऽऽरोहच्छिखं ददौ ॥१९॥ तदा जयजयारावं देवा देव्यो दिवि व्यधुः। सुवर्ण-रत्नवर्ष च चक्रुस्तस्य गृहाजिरे ॥६॥ श्रेयांसं श्रेयसां स्थानं नृपाः सर्वेऽपि तुष्टुवुः । तापसास्तेऽभ्यधु थो भिक्षार्थी विविद कथम् ? ॥३१॥ सोऽवदद् वीक्षिते नाथेऽस्मार्ष पूर्व निजं भवम् । सारथिर्वज्रनाभस्य केशवोऽहं पुरा भवे ॥६२॥ स्वयंप्रभाभवात् पूर्व संगतः स्वामिना समम् । अष्टौ भवा अमुं यावद्-उत्पन्न: स्नेहवन्धतः ॥३३॥ इति श्रुत्वा नृपा हृष्टास्तापसाश्वाशिषं ददुः। जय त्वं दानिनां धुर्य ! जय धीरशिरोमणे ! ॥६४॥ ४ श्रीनाभेयकराऽऽलवालवलये वर्षात् प्ररूढः पुरा, कृत्वा गेहजनस्य संमदमयोऽशुष्यन् स दानद्रुमः। संसिच्येक्षुरसैः कृतो यतिमुदे येनाऽतिनव्यच्छविः, श्रेयांसः स नरोत्तमो विजयतां दानकवीरथिरम ॥३६॥४ १२४तदारभ्य जने जाते पुण्यनैपुण्यतत्परे । विहरन भगवान् भिक्षां यथाकालं स लेभिवान् ॥६६॥ विदधे पोरणां यत्र स्वामी तत्र स राजसूः । व्यधापयन्मणीपीठ-मन्यांहिस्पर्शरक्षकः ॥२७॥ साक्षादेतो प्रभोरंही इति ध्यायन् स पादुके। विधाय तत्राऽनुप्रातः पूजा भूजानिजोऽकरोत् ॥३८॥ श्रेयांसमिति कुर्वन्तं वीक्ष्याऽन्योऽपि जनोऽखिलः। प्रभुपारणस्य पृथ्व्यां कृत्वा पीठमपूपुजत् ॥३९॥ १ पु० न्यमन्त्र्य-१२ सद्-आरोहत्-शिवम् । ३ चु० भवान् । ४ यु० पारणा। ww. nelibrary.org côOSANO OoooooOo oOÔ Co000000 Jain Education in Qational For Private & Personal Use Only
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy