________________
पुण्डरीक
आदित्यमण्डलम्
चरित्रम् आदिकृद् मण्डलमिद-मित्यस्माद् वचनाच्छनैः । आदित्यमण्डलमिति श्रुतिर्जगति पप्रये ॥७॥ ॥१८॥
प्रभुस्तक्षशिलापुरे18 ध्यानात् कृतमनोरक्षः प्रभुस्तक्षशिलापुरे । त्यक्तंक्रोधादिसंसर्गः कायोत्सर्गमदाद् बहिः ॥७२॥
बाहुबलिना वन्दनाय गतेऽपि असमागमः, तद्विलापश्च8 उद्यानपालैविज्ञप्तो नृपः स्वामिसमागमम् । सायं मुदाऽयं संध्यौ बली बाहुबली नृपः ॥७२॥ स्फूर्जत्तमोऽपवित्रायां रात्रौ यात्रौचिती नहि । प्रातस्तातस्ततो वन्द्योऽनवद्योऽयं मया नयात् ॥७३॥ निशायां स विशामीशश्चिन्तयित्वेति संस्थितः। पुरी प्रसाधयामास चारुचन्द्रोदयादिभिः ॥७४॥ प्रातः स्नातः श्वेतवासाः श्रितश्वेतमतंगजः। उच्चै(तसितच्छन्न-सितचामरवीजितः ॥७॥ रगत्तुरंगै राजन्यै राजेराजि स राजितः। परीतोऽन्तःपुरीवृन्दैरनुयातः पुरीजनैः ॥७३॥
तैरनवगीतैश्च प्रेक्षणैः प्रीणितेक्षणः। दत्तवित्तः स्फुरच्चित्तस्तवनं प्राप पावनम् ॥७७॥ यावद् गजं परित्यज्य विमुश्चन् मणिपादुके । क्व प्रभुः क्व प्रभुश्चेति जगाद जगतीपतिः ॥७८॥ ४वनीपालोऽवनीपालं नत्वा तावद् व्यजिज्ञपत् । देव ! देवाधिदेवो नो तिष्ठेद् भास्वति भास्वति ॥७९॥
श्रुत्वेति मूर्छितः प्राप भुवोऽङ्कमथ भूविभुः। चन्दनः शिशिरैः नीरैः ससंज्ञो व्यलपत् शुचा ॥८॥ हा तात! त्रिजगत्त्रातः! कथं त्रातस्त्वयाऽस्मि ना। स्वांहिवन्दनपुण्येन पापारेवलिनोऽधुना ॥८॥ ४१ पु० त्यक्तः। २ स्फूर्जता तमसा अपवित्रायाम् । ३ यात्राया औचिती। ४ पु०-सितच्छत्रम् । ५ राज्ञांराट-राजराट-तस्मिन् राजराजि। ६ प्रभावति सूर्ये। ७ निषेधार्थे ।
18॥१८॥ 8
000000000000000000000
pooooo000000000000000000000000000000000
चारुचन्द्रोदयादिभिः ॥४
। उच्चैधृतसितच्छेत्र-
राजराजि स ज
Jain Education
national
For Private & Personal Use Only
IMlainelibrary.org