SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक आदित्यमण्डलम् चरित्रम् आदिकृद् मण्डलमिद-मित्यस्माद् वचनाच्छनैः । आदित्यमण्डलमिति श्रुतिर्जगति पप्रये ॥७॥ ॥१८॥ प्रभुस्तक्षशिलापुरे18 ध्यानात् कृतमनोरक्षः प्रभुस्तक्षशिलापुरे । त्यक्तंक्रोधादिसंसर्गः कायोत्सर्गमदाद् बहिः ॥७२॥ बाहुबलिना वन्दनाय गतेऽपि असमागमः, तद्विलापश्च8 उद्यानपालैविज्ञप्तो नृपः स्वामिसमागमम् । सायं मुदाऽयं संध्यौ बली बाहुबली नृपः ॥७२॥ स्फूर्जत्तमोऽपवित्रायां रात्रौ यात्रौचिती नहि । प्रातस्तातस्ततो वन्द्योऽनवद्योऽयं मया नयात् ॥७३॥ निशायां स विशामीशश्चिन्तयित्वेति संस्थितः। पुरी प्रसाधयामास चारुचन्द्रोदयादिभिः ॥७४॥ प्रातः स्नातः श्वेतवासाः श्रितश्वेतमतंगजः। उच्चै(तसितच्छन्न-सितचामरवीजितः ॥७॥ रगत्तुरंगै राजन्यै राजेराजि स राजितः। परीतोऽन्तःपुरीवृन्दैरनुयातः पुरीजनैः ॥७३॥ तैरनवगीतैश्च प्रेक्षणैः प्रीणितेक्षणः। दत्तवित्तः स्फुरच्चित्तस्तवनं प्राप पावनम् ॥७७॥ यावद् गजं परित्यज्य विमुश्चन् मणिपादुके । क्व प्रभुः क्व प्रभुश्चेति जगाद जगतीपतिः ॥७८॥ ४वनीपालोऽवनीपालं नत्वा तावद् व्यजिज्ञपत् । देव ! देवाधिदेवो नो तिष्ठेद् भास्वति भास्वति ॥७९॥ श्रुत्वेति मूर्छितः प्राप भुवोऽङ्कमथ भूविभुः। चन्दनः शिशिरैः नीरैः ससंज्ञो व्यलपत् शुचा ॥८॥ हा तात! त्रिजगत्त्रातः! कथं त्रातस्त्वयाऽस्मि ना। स्वांहिवन्दनपुण्येन पापारेवलिनोऽधुना ॥८॥ ४१ पु० त्यक्तः। २ स्फूर्जता तमसा अपवित्रायाम् । ३ यात्राया औचिती। ४ पु०-सितच्छत्रम् । ५ राज्ञांराट-राजराट-तस्मिन् राजराजि। ६ प्रभावति सूर्ये। ७ निषेधार्थे । 18॥१८॥ 8 000000000000000000000 pooooo000000000000000000000000000000000 चारुचन्द्रोदयादिभिः ॥४ । उच्चैधृतसितच्छेत्र- राजराजि स ज Jain Education national For Private & Personal Use Only IMlainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy