________________
पुण्डरीक
॥ १९ ॥
४
८
वृक्षं प्रति
स्वामिना कृतसख्यत्वाद् वृक्षमुख्योऽसि वृक्ष ! भोः । त्वत्सदृक्षस्तु नैवाऽह-मलब्धप्रभुदर्शनः ॥ ८२ ॥ इत्युक्त्वा वृक्षं स्वामिना -ऽऽश्रितपूर्व मालिङ्गति ।
पृथुपुण्याऽसि हे पृथ्वि | प्रथमस्य जिनस्य यत् । पादौ व्यूढतरी रात्रा-वप्रासौ शिरसाऽपि मे ॥ ८३ ॥ इत्युक्त्वा प्रभुपादपद्मयो रजः शिरसि निक्षिपति ।
Jain Education
इत्याऽऽभीक्ष्ण्येन मूर्च्छन्तं मूर्छयन्तं जनानमून् । वीक्ष्य राजमृगाङ्काख्यो मन्त्री प्रोचे नरेश्वरम् ॥८४॥ राजन् ! विलपनं मुक्त्वा पश्य श्री ऋषभप्रभुम् । कुत्र कुत्रेत्युदित्वाऽसौ राजा हरभ्यां व्यलोकयत् ॥ ८५ ॥ सचिवः प्रोचिवान् स्वामिन् ! जगन्नाथोस्ति नो हृदि । नित्यं चित्तंस्थितं रूप-मनित्यं वीक्षतां बहिः ॥८६॥ बाहुबलिना पादभूमौ मणिपीठकरणम्
निःशोकोऽथ नृपो नाथ- पादभूमीवचीकरत् । मणिपीठं योजनोच्चं विस्तृतं पञ्चयोजनम् ॥८७॥
प्रभुः पुरिमतालके -
१२ 8 इत्यार्या - नार्यदेशेषु भ्राम्यन् मौनी मुनोश्वरः । जनं दर्शनतः शान्तं शीतांशुरिव सोऽकरोत् ॥८८॥ व्रताद् वर्षसहस्रान्ते पुरे पुरिमतालके । तले न्यग्रोधवृक्षस्य कानने शर्केदानने ॥८९॥ श्यामफाल्गुनैकादश्यां त्रिरात्रं प्रतिमास्थितः । उत्तराषाढगे चन्द्रे घातिकर्मक्षयोज्ज्वलः ॥९०॥ ध्यानान्तरस्थः पूर्वाह्णे प्रथमः स जिनाधिपः । अवाप केवलज्ञानं लोका - ऽलोकावलोकदम् ॥९१॥ (विशेषकम् ) १० राज । २ पु० चित्रस्थितं रूपमनित्यं वीक्ष्य तं वहि । ३ अचीकरत् । ४ तनाम्नि वने ।
mational
For Private & Personal Use Only
olibood
चरित्रम्:
॥ १९ ॥
jainelibrary.org