________________
पुण्डरीक
॥ २० ॥
४
१२
स्वामी सिंहासनमाश्रयत्
यथाधिकारं देवेन्द्र विहितेऽङ्गिहितेच्छया । स्वामी समवसरणे सिंहासनमथाऽऽश्रयत् ॥९२॥
पितामह्या सह भरतः
इतश्च भरतो भक्ति भरतो जननीं पितुः । अकुण्ठोत्कुण्ठयाऽभ्येत्य तदा प्रातर्नमोऽकरोत् ॥ ९३ ॥ किमन्यैर्वीक्षितैर्वीक्ष्य नन्दनं निजनन्दनम् । नीलोचिह्न इतीवाssस्ये नेत्रे तं पश्येतो हृदि ॥ ९४ ॥ ज्यायान् पौत्रो जगन्मातः ! त्वत्पादानभिवन्दते । उक्त्वेति नत्वा पुरतो निविष्टो भरतेश्वरः ९५ ॥ हृत्कुम्भे स्नेहसंपूर्ण दुःखाग्नितापितेऽथ सा । मुञ्चस्यश्रूणि तद्विन्दू-निवाऽगदत् सगद्गदा ॥ ९६ ॥ लीलया लालयामासु-यै स्वर्गललनाः पुरा । स याति तीव्रतापासु पापासु मरुभूमिषु ॥९७॥ बाल्ये दिव्यामृताहारान् इन्द्रैरभ्यर्थ्य भोजितः । स पुत्रो मे क्षुवाक्षाम-कुक्षिश्रमति हा ! क्षितौ ॥९८॥ न स्नानं नाशनं पानं यानं तस्य न चाssसनम् । दुकूलं नास्ति ताम्बूलं श्रुत्वेत्यस्मि म्रिये न धिक् ॥ ९९ ॥ एकेनाऽपि सुपुत्रेण सुखी स्याद् वार्धके पिता । असौ सुतशते सत्य-प्यत्र भ्रमति दुःखितः ॥ २००॥ येन स्वपुत्र मुख्यत्वे कृतो दत्त्वा निजं पदम् । मम पुत्रस्य तस्य त्वं चिन्तामपि करोषि न ? ॥ १ ॥ इत्युक्त्वा तारतारं तां रुदतीं भरतोऽवदत् । कथं सामान्यनारीव-जगज्जननि ! रोदिषि ? ॥२॥ पुष्टज्ञानत्रयः स्वामी विलोकितजगत्त्रयः । यस्याः कुक्षाववातीर्णः सा किं शोकेन बाध्यते ॥ ३॥
१ जाणे गलीनां टपकां मुखे, तेने (ऋषभने) नेत्रो हृदये जुए । २ क्रियापदम् । ३० व्ययान् । ४ वृद्धावस्थायाम् ।
Jain Education national
For Private & Personal Use Only
चरित्रम्
॥ २० ॥
binelibrary.org