________________
पुण्डरीक-राज्यं रज इव त्यक्त्वा प्राज्यं प्रकुरुते तपः। त्रिलोकीदैवतं मातः ! से किं स्याज्जनमात्रवत् ॥४॥
इति पौत्रसरस्वत्यां स्नात्वा तस्या मनोऽत्यजत् । शोकस्पोत्यमालिन्यं हर्षवासश्च पर्यधात् ॥५॥
तावत्8 भरताय वधापनद्वयम्वेत्रिणा ज्ञापिता-वेत्य तं विज्ञापयत्तामुभौ। स्वामिज्ञानं च चक्रस्य प्रादुभूति नरौ तदा ॥३॥ दिष्टयाऽद्य वर्धसे देव ! कानने शकटानने । युगादिजगदीशस्य संजज्ञे केवलं महः ॥७॥
निजगाद द्वितीयस्त-मद्भुतप्रतिभं प्रभो!। चक्ररत्न नभीरत्न-मिवाऽऽयुधगृहेऽजनि ॥८॥ ८ अथो व्यचिन्तयचित्ते तदा भरतभूपतिः। कस्यादौ कस्य वा पश्चाद् उत्सवी मम बुध्यते ॥९॥
आ! कुत्सो मम संदेह इन्द्र-चक्रिपदमदम् । पुण्यं प्रभुप्रणामात् स्यात् चक्रात् पापं तु दुस्सहम् ॥१०॥ 8. वन्दनाय गमनम्8/राजा ध्यात्वेति दानेन तो संतोष्य व्यसर्जयत् । आरूरुहद् गजं देवीं मरुदेवां सहात्मना ॥११॥ परीतोऽन्तःपुरी-पौरीः पुण्डरीकादिभिः सुतः। पितामही महीन्द्रोऽपि जगाद भरतो ब्रजन् ॥१२॥ रूप्य-स्वर्ण-मणीरूप-मिन्द्रः शालत्रयं पुरः। कृतमस्ति जनन्यत्र त्वत्पुत्रासनहेतवें ॥१३॥ पवित्रचित्रसंस्तोत्र-व्यग्रास्त्वत्पुत्रदृकपुरः। कुर्वन्त्येते जयध्वानं चतुःषष्टिः सुरेश्वराः ॥१४॥ रम्भा-तिलोतमाद्याभि-देवीभिदिव्यभाषया । चतुराश्चारु चर्यो गीयन्ते शृणु कौतुकात् ॥१५॥
१ पु० सा । यो वृषभः त्रिलोकीदैवतं स किं स्याज्जनमात्रवत् । २ पु. लोक-1
000000000000000000ROMOON
12 nebrary.org
Jain Education t
For Private & Personal Use Only
ational