________________
पुण्डरीक
& Đào
ôtô sofa O
मरुदेवा कौँ दत्त्वा आकर्णयति॥२२॥
अमर-नर-मुकुटमणिकिरणरञ्जितपदं विमलतरचरितभरनिहतपापापदम् । ललिततरकलितबहुविमलगुणसुन्दरं प्रथमजिनमखिलजनवृजिनहरणादरम् ॥१६॥ भरतभुवि दुरितभरतिमिररविमद्भुतं सकलकुलगुरुगुरो भिनृपतेः सुतम् ।
नमत दर्शितविवेकौघमणिगणनिधि प्रहतबहुसलिलमलकलितयुगलकविधिम् (युग्मम् ) ॥१७॥ प्रथमजिनेशो विहितावेशो विपुलपरीवहवर्गम् । अहह ! विहे सुललितदेहे कथमिह हतसुखसर्गम् ? ॥१८॥ वर्षसहस्रं दुःखमजलं परिवह्यानिशमेव । प्रकटितसारं जगदुपकारं संप्रति कुरुषे देव! ॥१९॥ यस्य कुलेऽमलकमलनिभेऽयं जिनवरराजमरालः । बालः कलिं किल विदधे धन्यो धन्यो नाभिनृपालः २०४॥ 8|स्थित्वा यस्या वपुषि जिनो जननयनामृतगात्रम् । ईहररूपं किल विदधे मरुदेवा स्तुतिपात्रम् ॥२१॥ ४ मोहाम्भोधौ युगलविधौ मनन्तं भुवि सर्वम् । धारयति स्म निजैर्वचनैर्वन्दे तं गतगर्वम् ॥२२॥
8सुर-नर-किंनर-नागकुलान्यतिनिर्मलभामंन्ति । अस्य निपीय सुवागमृतं संसार संसार संसारं प्रतरन्ति ॥२३॥8 १२४सुरवर-किंनर-नाग-नरा यं युगपत् प्रणिपत्य । इह हि पिबन्ति सुवागमृतं देवं देवं देवं प्रणमामि ॥२४॥४॥
४ मरुदेवया ऋषभ-वैभवो दृष्ट:४ श्रुत्वेत्युद्भूतहर्षाश्रु-सुधापुरैः सुविस्तृतः। नीलीपङ्कः क्षणाक्षिसः मरुदेवाऽक्षियुग्मतः ॥२५॥ ४प्रभोर्वाक्यप्रभोल्लासैः प्रफुल्लनयनाम्बुजा। आलोककलिताऽऽलोक्य पुत्रद्धि सा व्यचिन्तयत् ॥२६॥
१ पु० गतवर्गम् । २ भा-प्रभा-तद्वन्ति ।
Aooooooooo
OOOOOOOOOOO
ooooooooooo
४ ॥ २२ ॥
Jain Education W
ational
For Private & Personal Use Only