SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक & Đào ôtô sofa O मरुदेवा कौँ दत्त्वा आकर्णयति॥२२॥ अमर-नर-मुकुटमणिकिरणरञ्जितपदं विमलतरचरितभरनिहतपापापदम् । ललिततरकलितबहुविमलगुणसुन्दरं प्रथमजिनमखिलजनवृजिनहरणादरम् ॥१६॥ भरतभुवि दुरितभरतिमिररविमद्भुतं सकलकुलगुरुगुरो भिनृपतेः सुतम् । नमत दर्शितविवेकौघमणिगणनिधि प्रहतबहुसलिलमलकलितयुगलकविधिम् (युग्मम् ) ॥१७॥ प्रथमजिनेशो विहितावेशो विपुलपरीवहवर्गम् । अहह ! विहे सुललितदेहे कथमिह हतसुखसर्गम् ? ॥१८॥ वर्षसहस्रं दुःखमजलं परिवह्यानिशमेव । प्रकटितसारं जगदुपकारं संप्रति कुरुषे देव! ॥१९॥ यस्य कुलेऽमलकमलनिभेऽयं जिनवरराजमरालः । बालः कलिं किल विदधे धन्यो धन्यो नाभिनृपालः २०४॥ 8|स्थित्वा यस्या वपुषि जिनो जननयनामृतगात्रम् । ईहररूपं किल विदधे मरुदेवा स्तुतिपात्रम् ॥२१॥ ४ मोहाम्भोधौ युगलविधौ मनन्तं भुवि सर्वम् । धारयति स्म निजैर्वचनैर्वन्दे तं गतगर्वम् ॥२२॥ 8सुर-नर-किंनर-नागकुलान्यतिनिर्मलभामंन्ति । अस्य निपीय सुवागमृतं संसार संसार संसारं प्रतरन्ति ॥२३॥8 १२४सुरवर-किंनर-नाग-नरा यं युगपत् प्रणिपत्य । इह हि पिबन्ति सुवागमृतं देवं देवं देवं प्रणमामि ॥२४॥४॥ ४ मरुदेवया ऋषभ-वैभवो दृष्ट:४ श्रुत्वेत्युद्भूतहर्षाश्रु-सुधापुरैः सुविस्तृतः। नीलीपङ्कः क्षणाक्षिसः मरुदेवाऽक्षियुग्मतः ॥२५॥ ४प्रभोर्वाक्यप्रभोल्लासैः प्रफुल्लनयनाम्बुजा। आलोककलिताऽऽलोक्य पुत्रद्धि सा व्यचिन्तयत् ॥२६॥ १ पु० गतवर्गम् । २ भा-प्रभा-तद्वन्ति । Aooooooooo OOOOOOOOOOO ooooooooooo ४ ॥ २२ ॥ Jain Education W ational For Private & Personal Use Only
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy