SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक तस्या एकीभावचिन्तनम्॥२३॥ अये! मदीयपुत्रस्य वैभवं भुवनाद्भुतम् । भरतस्याऽस्य हाहाऽहं वृथा दोषमदा पुरा ॥२७॥ सुसाः स्युर्यावदुत्सङ्गे सुतास्तावन्निजा ध्रुवम् । एष वैभवसंयुक्तोऽ-प्यौदासीन्ययतो मयि ॥२८॥ ४४वदन्त्यां वत्स! वत्सेति रुदन्त्यां मे मुदे सुतः । अयं स्ववार्ती न भैषी-देकदेवमुखादपि ॥२९॥ वृथा तद्दुःखिता पूर्व-महमस्य विमोहतः। यतो न कोऽपि कस्याऽपि विश्वे खाथै केनिधिते ॥३०॥ एवं मोहः सौख्यचौरो मनोऽस्या धर्म्यमप्यगात् । दुर्जनस्थानदानेन सतां देशान्तरो भवेत् ॥३१॥ 8 मरुदेवासिद्धिगमनम् जातेऽस्याः परमेश्वर्याः परमे ब्रह्मणि स्फुटे । आत्माऽत्यजद् निजं देहं तिष्ठेद् गुप्तौ हि कः प्रभुः ॥३२॥ 18 अत्र क्षेत्रेऽवसर्पिण्यां सिद्धस्यायस्य तबपुः। पूजयित्वाऽऽशु विबुधा निदधुर्दग्धनीरची ॥३३॥ भरतशोकापगमः-ऋषभस्तुतिश्च8|अथाऽसौ भरतः सौरैरिन्द्रवाक्यैरशोकहत् । अशोकच्छायया छन्नो विशेज्जैनेन्द्रसमनि ॥३४॥ १०४यथाविधि प्रविश्याऽसौ त्रिः परीय जिनेश्वरम् । महेन्द्रः स महीन्द्रश्च तदा तुष्टुवतुः समम् ॥३५॥ देव-भरतकृता ऋषभस्तुतिः नमो नाभेयाय भ्रवमनुपमेयाय महसा भवल्लोकालोकामलतरविलोकाय सहसा। महामोहान्मूढं भवकुहरगूढं जनमनः प्रचक्रे यो वक्रेतरशिवपरपथस्थं विधजिनः ॥३६॥ १ पु० निष्ठिचेत् । २ हृत्-हृदयम् । 30000000000000000000000000000000000000 00000000000000000000000000000000000000000000000000 Jain Education amational For Private & Personal Use Only njainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy