SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक-8 अहो! देहोऽप्यहोवसतिरिह नानापरिभव-व्यथाकारी मान्यः स्तव-नमनतो मे समभवत् । सितिः पङ्कः पङ्केरुह निवहतः किं न वहति, प्रसिद्धि वा स्वर्णात् किल मलगणो जन्यजनिताम् ॥३७॥ मनो हन्ता हन्त ! स्कुटमसि सुविद्धांस्यपि जगन्-मनांसि त्वय्येवाऽहमहमिकया यान्ति तदहो!। अपूर्व सौभाग्यं किमिदमथवा संसदि तव, प्रभो! स्नियन्त्येते भुजग-नकुलाद्या अपि मिथः ॥३८॥ जगन्ध ! स्वामिन् ! यदि तब मता सर्वसमता, तदंहः किं हंसिं प्रमदयति चेतांसि किमु वा। विदूरे संसार शिवमुखमदरे च कुरुवे, वितर्क को वाऽसाऽवनवगत ! तुभ्यं जिन ! नमः ॥३९॥ गुणानां निर्णाशं विषयसुखविक्षेपमखिलं, कलत्रा-ऽपत्यादिस्वजनविरह देव ! यतिनाम् । भवान् यच्छन् यच्छत्यलमतुलसौख्यं स्थिरतरं, न विज्ञः सर्वज्ञ! त्वमिव सुखदाने त्रिजगति ॥४०॥ 8स्फुरत्केन्द्रत्वेन त्वदमलमुखश्वेतरुचिना, प्रभो! दृष्टे जीवे सुकृतधनगेहस्थितिभृति। अभूचित्ते लग्ने त्वपि मम महानन्दजननं, तमाक्रोडो वक्रोऽपि हि मयि न वक्रो भवति तत् ॥४१॥ विभो! भव्यव्यूहं विभव ! विभवस्थं स्थिरविभ!, वृषाङ्कत्वे तिष्ठन्नपमलवृषाङ्कत्वसहितम् । १२ नमस्कारायैनं निजपदगतं भक्तिभरतः, करोषीति स्थाने जिन ! निजपदेऽप्यक्षरमये ॥४२॥ प्रसिद्धा ते स्वामिन् ! युगल विधिविच्छेदपरतां, यथा सिद्धान्तेऽमी अभिदधति दक्षाः खलु तथा । 18|अहं व्यक्तं मन्ये सुखमसुखमात्मीयमितरत, रिपुर्मित्रं चेति प्रबलयुगलोन्मूलनमलम् ॥४३॥ 18|१ हन्ता घातकः । २ संसदि सभायाम् । ३ अंहः पापम् । ४ हंसि घातं करोषि । ५ असी अनवगत !। ६ श्वेतरुचिः-चन्द्रः ।। 18७ क्रोडो वराहः । ८ अत्र श्लोके वृषभ-शब्दगतानांव-घ-भ-इति-अक्षरप्रयाणां पादानुक्रमपूर्वमर्थः सूचितः । 500000000000000000000000000000000000000 0000000000 50000 Jain Education orational For Private & Personal use only ww&linelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy