SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ रीक-हदम्भोधेर्जझेऽसमशम-समत्वाऽम्बुलहरी-परीता त्वद्वाक्यामृतममर-तिर्यग-नृबु सदा । समं स्वादं दत्ते सदसि धनिनामप्यधनिना, समं सौख्यं मोक्षे जनकमनु जन्यस्य हि गुणः ॥४४॥ स्वयं व्यर्थ साक्षादमृतममृतांशुक्षयकृते, ददौ गर्भावाप्तेरनृतममरत्वं च मरुताम् । 8वचः सत्यं तेऽथैरमृतमिह पीतं भुवि नृणां, प्रदत्ते गर्भादिव्यथनविरतां ताममरताम् ॥४॥ अपुण्ये पुण्ये वा जगति मनसः संगतिरिति, द्वयोरन्यद् वान्छन् परिहतमनास्त्वं जिनवर!। अनित्ये नित्ये वा भवति हि नृणां प्रेरणमति-रनेकान्ते कान्ते चरति विरतिस्थेति तव गौः ॥४६॥ विना यंग्यं यातो जिन ! गतिमगम्यां त्वदितरै-विना सन्नाहं त्वं स्मररिपुशराणामविषयः। असंख्यान्निःसंख्यं प्रहरसि तमोऽरीश्च भविना, महेलाहीनोऽपि स्थिरमहिम-हेलासुललितः ॥४७॥ 8/न ने त्रैरुन्नेयो मिलति सह नान्येन भुर्वने, न मेयो वैक्यः सन्मतिभिरुपमेयोने च विभो।। ४/श्रयेनापति समतृणमणेऽभावमपि नो, प्रमाणस्थैः पूज्य ! प्रमितिमयेते ते ने महिमा ॥४८॥ विचः शुद्धं बुडेननु मनसि जाता भवति सा, मनोऽणु व्यामूढं त्वमनणुगुणालंकृततनुः। मनोमुक्तो दृरं ननु मनसिजाऽगोचररुचे !, चिरं विश्वे विश्वेश्वर । जय जयवागविषय! ॥४९॥ 8 . गौ-वाणी। २ युग्य-शकटम् । ३ समाह-कवचम् । ४ पु. नास्ति । ५ निःसंख्यम्-असंग्रामम् । ६ महेला-खी।8 18/७ महिम्नः हेला-महिम-हेला । ८ प्रत्यक्षाविषयः । ९ अन्येन संमेलाऽभावाद् व्याप्तेरविषय:-अनुमानातीतः । १० आग-8 माविषयः । ११ उपमानाविषयः । १२ अर्यापत्तेरविषयः। १३ हे समतृणमणे।। १४ अभावाविषयः। १५ ममितिम अयते-8 गच्छति । १६ पु० नास्ति । १७ जयद्वार। 000001-200200omcho000000000000000000000000 ॥ २५॥ Jain Education national For Private & Personal Use Only Kathainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy