________________
पुनरीक-इत्थं प्रथमतीर्थेशं प्रथमार्थकिरा गिरा। नुत्वा नत्वाऽनु देवेन्द्रं भरतो न्यविशत् पुरः ॥५०॥
आयोजनविसर्पिण्या सर्वभाषानुरूपया। गिराऽमृतमिराऽकादि देशना क्लेशमाशिमीम् ॥५१॥ ॥२६॥
. श्रीऋषभदेशना-तथाहि४ पापारीन् नन्ति लब्ध्वा मनुजतनुहयं येऽथ तेभ्यः प्रदत्ते, देवेन्द्रस्वादिकेभान् सुकृतनरपतिनित्पमापोहाय 18
ये तुद्रुह्यन्त्यमुष्मैकुचरितनिरतास्तान् खराभेषुदीने-वाऽऽरोप्याऽङ्गेषुजीवान् भ्रमयतिस भवं पीड्यन्गुनाह निर्मादत्वयुतधर्मः शर्मदः सेव्यतां ततः। यश्च कामा-ऽर्थ-मोक्षाणां जनकत्वं प्रयत्यहो॥१॥ 8 ऋषभपुत्र-पौत्रादिप्रव्रज्या18 श्रुत्वेति निर्मलां धर्मदेशनां देश-ने-ऽङ्गानाः। सम्यक्त्वं श्रावकत्वं च यतित्वं केऽपि केऽप्यधुः ॥५४॥ पुत्रा ऋषभसेनाद्यास्तदा पञ्चशतीमिताः। सप्त शतानि नसारो भरतस्य प्रवनजुः ॥५५॥
आद्यया देशनया चतुर्विधसंघ:ब्राह्मी व्रतं प्रपेदे सा श्रेयांसः श्रावकायताम् । सुन्दरी श्राविकात्वं च प्रभोर्देशनयाऽऽद्यया ॥२६॥ १२ चतुर्युतामशीतिं च गणेशान् विदधे विभुः। ऋषभसेनस्तेष्वाधः पुण्डरीकाऽभिधों हि य॥५७ 8 गणधरा:-द्वादशाङ्गं चउत्पत्ति-विगम-प्रौव्य-मयीं लब्ध्वा पदनयीम् । पुण्डरीकादयश्चक्रुदिशाङ्गीमयो रयात् ॥२८॥
मरीचिप्रव्रज्या-तापसाच१ देशस्य ना-पुरुषः, अना:-स्त्रियः। २ श्रावकायताम्-श्रावकस्य आयो लाभ: तताम् ।
అందించడం 000000000000000000000
१६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.