SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ चरित्रम् सर्गः-२ २७॥ 000000000000000000000000000000000000000000000 तस्मिन् समवसरणे मरीचिव्रतमाददे । ऋते कच्छ-महाकच्छौ तदा सर्वेऽपि तापसाः ॥१९॥ ऋषभविहारः-भरतगमनं च अथो नाथ: पाथोधर इव सुधाकरविधी, व्यहार्षीदन्यत्र प्रसमरमहाज्ञानजलयुक। महं कृत्वा स्वश्रीभैरत इह स श्रीभरतराट्, जगामाऽयोध्यायां प्रमदभरकर्पूरकलसः ॥६॥ ग्रन्थकारोपसंहार:श्रीरत्नप्रभसूरिसूरकरंतो दोषाभिषङ्गं त्यजन्, यो जाइयस्थितिरप्यऽभूत् प्रतिदिनं प्राप्ताद्भुतमातिमः। श्रीकमलप्रमेण रचिते श्रीपुण्डरीकप्रभोः, श्रीशबुजयदीपकस्य चरिते सोऽयमाद्योऽभवत् ॥२६॥ इति श्रीरत्नप्रभमूरिशिष्य-आचार्य-श्रीकमलमविरचिते श्रीपुण्डरीकचरिते श्रीयुगादिनायकेवलबानश्रीपुण्डरीकचरित्राङ्गीकरण-गणधर-पदस्थापना नाम प्रथमः सर्गः॥ ॥ अथ द्वितीयः सर्गः ॥ भरतः शस्त्रगृहान्तरं गतः- . अथ शस्त्रगृहान्तरं गतः किल चक्रं भरतोऽतिरङ्गतः । दशशेत्यरयुक् तदाऽनमत् सुदिनायोदितपुण्यसूर्यवत् ॥१॥ अथ हर्षितसर्वपूर्जनं नवनैवेद्यभरेण पूजनम् । दिवसाष्टकमाहितोत्सवं नृपतिश्चक्रपुरोऽकरोत् तदा ॥२॥ मागधदेवविजयाय भरतगमनम्१ निजलक्ष्मीसमूहेन । २ कराः-किरणाः, हस्ताश्च । ३ दोषा-रात्री, दोषश्च । ४ सहस्र-आरायुक्तम् । ५ पुरः-पुर्याः, जना-लोकः। 200000000000000000000000000000000000000000000000000 ॥२७॥ Jan Educat c arnational For Private & Personal Use Only ainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy