SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ ..२ စဝဝဝဝဝဝဝဝဝဝဝပ်ကာ पुण्डरीक- गजरत्नमसौ समाश्रितः सुमुहूर्तेऽथ गृहीतमङ्गलः। अनुचक्रमवक्रमानसोऽवलदैन्द्री दिशमेश भूपतिः ॥३॥ चरित्रम् हय-वर्धकि-चर्म-काकिणी-मणि-सेनान्य-सि-सत्पुरोधसः।नृपमन्वगुरातपत्रयुग-उदण्डोबधिका अपि॥४॥ भरतेश्वरसैनिकर्यदा जयढका पुरतः प्रताडिता। हृदयानि च गहवराण्यहो! युगपद ध्वनुरूचभूभृताम् ॥५॥8 ४ ककुभोरभसोत्थदुन्दुभी-भटभेरी-हय-हस्तिशब्दितः।बधिराअभवंस्तदाऽति तत् प्रतिजल्पन्ति न जल्पिता अपि जबनं पवनं विजिग्यिरे हरयश्चेह रयप्रचारिणः। तत आतपवारणं रजश्चयमुद्धृत्य सहाऽचलत् से तैः ॥७॥5 अयमस्य दिनप्रतापतो दहनं मालभतामितीव तहरिभिः खुरखातरेणुभिः पिदवे प्रीतिभरात खेंगो हरिः॥८ अथ योजनवाहिनी शनैर्नृपतेः श्रीभरतस्य वाहिनी । सुगभीरहृदः पुरोऽम्बुधेरुपकण्ठं परिलभ्य संस्थिता ॥९॥ ८वरवर्धकिना विनिमितेबमलेषु प्रचुरेबु धामसु । न्यवसाय सर्वसैनिका भुखमाद्वादशयोजनी क्षणात् ॥१०॥8॥ मणिपौषधशालिक नृपो विहितांवर्धकिनाऽतिनिर्मलाम्। कुशल कुशसंतरे स्थितः उपवासत्रयवानुवास सः।११ 8|अथ तुर्यदिने दिनोदये नृपतिः स्नाततनुर्वराम्बरः। चतुरन्तगवीरघण्टिकं रथमस्त्रैर्भूतमारुरोह सः ॥१२॥8 द्विरविं शशियुग्मसंयुतं प्रथमदीपमिवाऽमराचलः। भरतः कनकमभः स्थिरः स चतुर्घण्टरथं श्रितो बभौ ॥१३॥ १२8सुमहाः स महारथो रथं रथनाभियंसे तदाऽम्भसि । नृपतिः स्थिरसारसारथीरितरथ्यं खरसादसारयंत्॥१४॥४ धनुरत्र धनुर्धरोईरो जवतोऽधिज्यमयं विधाय तत् । गुरुकृतितोऽकरोत् तदाऽखिलयादांसि रणजीस्यथ ॥१५॥४] ४१ उच्चभूभृतः-उत्तमनृपाः, उच्चपर्वताश्च । २ पवनः भातपवारणं रजश्वयमुद्धृत्य तैः हरिभिः अश्वैः सह अवरुद-तैर्विजित-8 ४ वाद-विजितो हि छत्रं धरति । ३ खातम्-उत्क्षिप्तम् । ४ खगः-गगनगः । ५ हरिः-सूर्यः। ६ उवास। ७ रथनाभिप्रमाणे 18 8/८ ईरितरथ्यम-रथ्या-मार्गः । ९ उद्वर:-उत्कृष्टो परः। १० रणेन जवांसि वेगवन्ति-चपलानि-वस्तानि।। 8॥२८॥ COOOOOOOOOOOOOOOO O000000000000000000-000rna Jain Education national For Private & Personal Use Only www.jainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy