SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ 0000लव అంగాంగా.. प्रहरीक-अथ मागधनिरं प्रति जलवो दादशयोजनस्थितम् । निजामसुगंशोभित विसर्जन सुवर्णपत्रिणम्॥ परिचय हरभसानभसा ययौ शरो गुरुसूत्कारपरः प्रमादिव । सुरसंसदि सुस्थितो मुखं भुवि निक्षिप्य तलं गमीय सः॥8 स सुरः सुशरं पुरस्थितं सहसा प्रेक्ष्य रुषाऽरुणोऽवदत् । मम संसदि कोऽमुमक्षिपन्निजजीवोदहने विखिन्नता फणिनाथफणामणीगणमुकुट कोऽत्र चिकीर्षुरुत्कटः।कहाऽमरन्तिदन्ततो निजजायाकरकरणे चिंकी: इति गर्वयुतः सुपर्वराट् निजपाणी परिगृय पत्रिणम् । इह पुगताक्षरावलिं विमलां वाचयति स्म विस्मयात् ॥ भरतः प्रथमोऽद्य चक्रिराट् दिशतिश्रीऋषभाजभूरिति।मम यच्छत दण्डमाशु भो! यदि नित्यं स्वसुलैषिणःसुरा मागधदेवजयः इति वीक्ष्य सुरोऽक्षराण्यसौ प्रशमी श्राद्ध वाऽऽगेंमेक्षणात्।। मणिभिः कुसुमैरिवोधेः सुधियाऽऽनर्च नदेवमेत्य तम् ॥२२॥ भरताहिपुरो विमुच्य तत् मणिसारं सह तेन पत्रिणा।विहिताजलिराह भक्तिमान् स जयारावपुरस्सरं सरः॥ ४करतः कुलिशं हरेरिव तपसस्तेज हवाऽऽस्य॑तो यते। शपनं च सतीमुखादिव सहते को धनुषः शरं तव ॥२४॥8 अहमस्मि तवैव सेवको भवतां भूपनिवेशिताऽधुना ।सततं मयि तत् प्रसन्नता करणीया निजयाऽऽशया प्रभो। इति भक्तिवचोभिरद्भुतैर्भरतःप्रीततरो विसज्य तम्। उधेः स्वरथं न्यवर्तयत् प्रणतिप्रान्तको हिसाधवः॥२६॥ हास गतः कटके विकण्टकः प्रविधायाऽऽशु नृपोऽथ पारणम्। दिवसाष्टकमुत्सवं व्यधात् प्रमदाद मागधदेवतं प्रति। निरो-देवः। २ म-वर्णाः-शोधनानि अक्षराणि । ३ गतः परस्य सररर-इति ध्वनिः सत्कारः। ४ कर्तु-18 मिच्छति चिकीः । ५ आगमा:-अलादीनि जैनसमाणि। ६ भास्पम्-मुखम् । ७ मणतिः-प्रणामः । 00000000000000000000000000000 .00000000000000000 Jain Education amational For Private & Personal Use Only jainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy