SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक वरदामपति-प्रभासकाधिपति- सिन्धुनदी विजयः चरित्रम् ॥ ३० ॥ ॐ वरदामुपतिं प्रभासकाधिपतिं सिन्धुनदीं विजित्य च । स्वबलाढयभुजोऽथ राजतं गुरुवैतादथगिरिं रयोदयात् ॥ २८ ॥ ४ सर्गः २ वैतादयदेवविजयः ४ ८ १२ गिरिदक्षिणपक्षतो निजं कटकं चक्रपतिर्निवेश्य सः । त्रिरुपोष्ये चकर्ष हर्षतः किल वैतादयकुमारनिर्जरम् ॥ २९ ॥ स सुरश्चलितासनः पुरः समुपेत्याद्भुतरत्नढौकनम् । प्रविधाय निधाय मस्तके भरताज्ञां च यथाऽऽगतं ययौ ॥ कृतपारणकोsटवासरं विरचय्योत्सवमद्भुतं नृपः । ललितः किल लीलयाऽलपद् निजसेनाधिपरत्नमुच्चकैः ॥ ३१ ॥ रजताचल सिन्धु निम्नगातट्युग्मसाधनाय सेनाधिपस्य आज्ञाकरणम् रजताचल सिन्धुनिम्नगातयुग्मं सकलं तु दक्षिणम् । स्वसुखेन सखे ! सुखेन भोः ! त्वरितं साधय साधनोद्यतः ॥ सिन्धुनदीपरतीरस्थतुरुष्काणां विजयः अथ सिन्धुनदीं स सैन्यपः सहसोत्तीर्य च चर्मसेतुना । प्रविजित्य तुरुष्कॅभूपतीनिह तद्दण्डधनान्युपानयत् ॥३३॥ तमिस्रा गुहा - प्रकाशनम् - पुनराप्य वचोऽत्र चक्रिणः स तमिस्राख्यगुहा प्रकाशने । त्रिरूपोष्य दिनाष्टकोत्सवं कृतमालाय सुराय निर्ममे ३४ हयरत्नगतस्त्रिधाऽऽहते दृढदण्डेन गुहाकफाटके । विरलीकृतवान् समाधिना मद - रोषाविव निर्वृतिं गमी ॥ ३५ ॥ कृतमालसुरविजयः— तदुपेत्य विभो ! न्यवेदयत् प्रतिरूढस्तुरगे प्रतापगे । मणिमस्य निवेश्य कुम्भके गजरूढः स चचाल चक्रिराट् ३६ १ रयो- वेगः । २ उपोष्य-उपवासं कृत्वा । ३ आकृष्टवान् । ४ तुरुष्कभूपतीन् - तुरुक्क - तुर्क - इति ख्यातान् भूपतीन् । ५ गन्ता । ॥ ३० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy