________________
[ण्डरीक-स तमिस्रगुहां नरोत्तमो मणिभासा वितमिस्रता नयन्।स-कलैरनुगैः सहोडुभिर्गगने चन्द्र इवाऽविशत् तदा॥ चरित्रम्, ४ अथ का किणिमण्डलान्यसौ किल पश्चाशतमेककं विना । अनुगर्वजिनीप्रकाशने जननाथोऽजनयद् गजस्थितः :-२
अनिम्नगा-निम्नगा-नद्यौ४ दृषदामपि सुप्रतारिकामनिग्नगां सरितं व्यतीयिवान् । वरवर्धकिसेतुबन्धनात् स निम्नगामपि तूर्लेमजनाम् ॥ स्वयमुद्घटितादथोत्तरात् स गुहा-द्वारत आशु निर्गतः। प्रचचाल च चक्रपृष्ठगो भरतार्ध प्रविजेतुमुत्तरम्॥४०॥
भिल्लभटाः संतापसुनामकाःनृपसैन्यमदृष्टपूर्विणः किल संतापसुनामकारतदा । प्रविलोक्य धृतादरायुधा विधुर्युद्धमथाग्रयोध्धृभिः ॥४॥ अथ भिल्लभटैः पराङ्मुखे कटके चक्र पतेरयात् कृते। हयरत्नगतोऽथ सैन्यपः स दधावे भृश-सजिघांसया॥४२॥3 8 भिल्लानां देवाराधनम्
हमकेन निराकृताश्च ते सुकृतेनेव सुविघ्नराशयः। विविधैनिजदेहतापनः कुलदेवानधिरा मुद्ययुः ॥४३॥ 8 अतिसेवनतः प्रतोषिता द्रुतमेत्याऽदमुखाः सुरा जगुः। कुरुतेति किमङ्गतापनं ननु वत्सा! बहुलड्डन्नानि च ॥ 8न नरैन सुरैर्न किकरैरसुरैनैव महोरगैरपि । निजपूर्वभवोत्थपुण्यतः प्रबलश्चक्रविभुर्विजीयते ॥४॥ 8.पुनरारमबलानुमानतो भवदाराधनतोषिता वयम् । इह विघ्नमहो महत्तरं ननु वत्साः ! प्रविधमहेऽधुना४६४
१ कलाभिः सहितैः सकलैः, समग्रेर्वा । २ अनुगा ध्वजिनि-सेना। ३ पाषाणानामपि । ४ तुलमपि यत्र मजति-ब्रुडतितूलमिति-रू'।५ चक्रस्य पृष्ठं गच्छति इति । ६ न दृष्टं पूर्व यैस्ते । ७ भृशं तेषां हन्तुमिच्छया। ८ कुरुत-इति । ९ भवताम् आराधनं भवदाराधनम् ।
॥३१॥
00000000000000000000000000000000000000000000000000
2023OOdmoooondom/DWwroo
Jain Educat
international
For Private & Personal Use Only
w.jainelibrary.org