SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक-8 चक्रिपराजयाय तैः कृता मुशलधारा वृष्टिःइति मेघमुखा निगद्य ते प्रविकृत्याऽम्बुघनान् घनाघनान् । ववृधुर्मुशलप्रमाणकैर्यधारानिवहरयाऽम्बराता४७18 सर्गः-२ ध्वजिनीजनकण्ठदनतां गतमालोक्य जलं नृपोत्तमः । स्वकरेण चकार चर्म तत् क्षणतो द्वादशयोजनस्थितम् ॥ अधिरोप्य निजांचमूमिह प्रततं छत्रमपि व्यधात् तथा| जनदृष्टिविलोकहेतवे किल दण्डेऽस्यमणि न्यवीविशत् ॥ इह धान्यचयं कुटुम्बिना निहतं रूढमथो विपाचितम्। विविधं प्रतिवासरं रसाद् बुभुजे सैन्यमदैन्यमानसम्॥ इति चर्म-सितातपत्रयोः पुटमालोक्य जलान्तरे तरत्।जगदे जगदेकचित्रदं सुगुरुाम्यमिदं महाण्डकम् ॥११॥ अथ चक्रपतिः स ससमे दिवसे चिन्तितवानिदं हृदा।विहिता अहिता ममाहितैः कथमेतेऽम्बुधराः सुर्धरा इति चिन्तनतोऽस्य चक्रिणस्तनुरक्षासुविचक्षणैः सदा । किल षोडशभिः सहस्रकैरमरैर्मेवमुखा बभाषिरे॥५३ ३ इह चक्रिणि देवता! नृणां भरतक्षेत्रनिवासिनां प्रभो । प्रकुरुध्वमतीयदुष्टतां तदहो! मूर्खतरा मुमूर्षवः ॥२४॥३ ४ इति यक्षवचोभिरुद्धतैर्य युरम्भोदमुखा भयाकुलाः। प्रतताप घनौघनिर्गतो रविरुचैर्भरतप्रतापवत् ॥१५॥ भरतस्य पुरः कनिष्ठिकाङ्गुलिदानात् निजमूर्धरक्षणम्। विदयुश्चतुरास्तुरुष्कका क्षितिभोग तृणचर्वणादपि॥५६४ 18 हिमालयगमनम्8अथ सिन्धुतटं तदौत्तरं निजसेनापतिना विजित्य सः। प्रसरन्महिमा हिमालयं लघुमेषोऽगमदुचमाऽऽलेयः ॥५७४ 8शिविरं विनिवेश्य दक्षिणे स नितम्बेऽस्य गिरेः कृताष्टमः। अधिरुह्य रथं विसृष्टवान् निजबाणं हिमवत्कुमारके॥8 18 १ अम्बुघनान्-जलपूर्णान् मेघान् । २ सेनाजनकण्ठ-प्रमाणताम् । ३ घनाघः-मेघसमूहः। ४. उच्चरूपाया माया18 लम्या आलयः-गृहम्-स्थानम् । ५ सेनास्थानम् । 18॥३२॥ 0000000000010oncocomoroMP000000000 Doooooo Jain Education IX Tanel For Private & Personal Use Only W ainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy