SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक-अमरः प्रतिगृह्य तं शरं विकयुक्-योजेनसततौ स्थितः। स तदक्षरवीक्षणाच्छंमी प्रणनामैत्य नृपं सढोकनः ॥१९॥ ४ चरित्रम्. प्रविसृज्य सुरं स आर्षभिनिजनामर्षभकूटपर्वते । प्रतिलिख्य च काकिणीमुखाद् विदघेऽष्टाहमहं महामहाः॥3 सर्ग:-२ रजताचलगमनम्18| अथ दिग्विजयान्निवृत्तवान् महसाऽनुत्तर एष उत्तरे । कटके रजताचलस्य तत् कटकं प्राटयदस्तकण्टकः ॥६॥ विनमि-नमिभ्यां सह संग्रामःविनमि च नमि खगेश्वरं विजिगीषुर्जगतीपतिस्ततः । अहतमसरं स रंहसा स्वशरं वीरवरो व्यसर्जयत ॥३२॥ नृपनायकसायकेक्षणाद् गुरुरोषारुणितेक्षणी क्षणात् । गगने गगनेचराषम् परिगृह्याऽऽययतुर्मिजाश्चमूः ॥१३॥ कटकानि रुषोत्कटान्यथ दिवि को द्वादशवत्सरी मिथः। शर-तोमर-भल्लि-शक्तिभिः प्रविजेंढवाहशक्तिभिः भरतो भरेतो भुजौजसा रथमारुह्य महारथस्ततः दृढसंगरबद्धसंगरः स धनुःसंग-रतोऽजनि स्वयम् ॥६६॥8 विनमि-नम्योः पराजयःबचरानपितान विपक्षकान् प्रविचार्येव धनुर्धरोत्तमः। विदधे स्वशरे रेयरितेरखिलानुद्गगतपक्षकान क्षणात् ६६४ १२ भरतार्शगवेगतो दले दलिते व्योम्नि घनप्रभो घसी। अचिरयुतितां समाश्रितः खचराधीश्वरयोः प्रतापकः६७/४ अथ शीततेरान्तरौ रयात् कुपितं सान्त्वयितुं तमार्षभिम् । विनमिश्च नमिः प्रणम्य तं चतुरो प्रोचतुरोचितीवणी १७२ योजनानि । २ शमी-नष्टगर्वः-शान्तः । ३ दिवि-गगने, को-भूमी। ४ प्रहारं चक्रुः। ५ भुजवलाना भरता-समहतः। ६ संगरो-युदम् । ७ संगर:-प्रविज्ञा।८ पनुःसंगे रतः। ९ रयेण-वेगेन रितः। १० आशृगाः पाणाः। ११ शीततरम्-आन्तरं हृदयं पयोस्। १२ मोचतुः औचितीचणी। 18 ॥ ३३॥ 000000000000000000000000000000000000000000000000 &000000000 Jain Education national For Private & Personal Use Only Wijainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy