________________
गुण्डरीक- 8 अनभिज्ञतया यदाऽऽवयोरभव दुर्ललितं प्रभो ! त्वयि । अधुना सकलं सहस्व तत् किल सर्वसयाऽसि संश्रितः ॥ ताभ्यां धनढौकनम्, पुत्रीदानं च
॥ ३४ ॥
४
८
१२
नमिरार्षभये मणीगणं विदधे प्रीतिभरेण ढौकनम् । विनमिः स्वसुतामदान्मुदा स सुभद्रां ललनाशिरोमणिम् ॥ प्रमदादध चक्रधारिणा प्रविसृष्टौ स्वपुरं समागतौ । इति चारुविचारमादराद्विदधाते स्थिरमानसाविमौ ॥ ७१ ॥ नमि - विनम्योर्वैराग्यपूर्व व्रतादानम् -
ऋषभप्रभुपुत्रमादिमं भरतेशं स्वगृहे समागतम् । न हि सच्चकुंवाऽतिमोहतो ह! ह! हाऽऽवामुचितेन वञ्चिती ॥ ऋषभप्रभुपादसेवनादिदमासं गुरुराज्यमीदृशम् । सर्मेरोऽसमेरोषतः कृतो धिगहो । तत् प्रथमाङ्गजन्मनः ॥७३ इह राज्यमदान्ध्यतो ध्रुवं विहितो द्वादशवार्षिको रणः । इति पापनिराँचिकीर्षया करवार्य प्रभुसंनिधौ व्रतम् ॥ इति चारु विचार्य चेतसा तनयो ज्ञातनंयौ निजे पदे । अभिषिच्य विभोः कराद् व्रतं बहुविद्याधरसंयुतो श्रितौ ॥ भरतस्य सिन्धुतटवने रमणम्
अथ चक्रधरो वसुंधरावलयं निर्विलयं जयन्नयम् । सुरसिन्धुतटीगतं स्फुटीकृतनानाद्रुममाप काननम् ॥ ७३ ॥ सकलां सकलर्तुभिः सदा स सदाकीर - महीरुहावलिम् । अवलोक्य वनीमथाऽवनीरमणोऽयं रमणोद्यतोऽजनि स्थपतिः स्वपतिस्थितेः कृते मणिभिर्निर्मितसप्तभूमिकम् । विद्धे युदधेरिवोद्गतं विमलं मन्दिरमिन्दिराश्रयम्॥
१ सर्वसहा - पृथ्वी । २ सत्पूर्वस्य कृ धातोः परोक्षे अस्मत्पुरुषद्विवचनम् । ३ आवाम् । ४ समरो - युद्धम् । ५ असमरोष:अत्यन्तरोषः । ६ रणः संग्रामः । ७ निराकर्तुमिच्छया । ८ पञ्चम्या अस्मत्पुरुषद्विवचनं कृ धातोः । ९ नीतिज्ञौ । १० निर्विघ्नम् । ११ शोभनाकारा । १२ वर्धकिः । १३ इन्दिरा - लक्ष्मीः ।
For Private & Personal Use Only
Jain Education national
परिय
सर्गः - २
11 28:11
jainelibrary.org