________________
पुण्डरीक-8 स्वयलेऽथ यथास्थिति स्थिते तरलोत्तुङ्गतुरङ्गसंगतः। तरुराजिविलोकनाय स प्रचचालाऽखिललोकनायकः॥७९॥ चरित्रम्
भरतोऽथ रतिप्रियप्रभः स सुभद्राद्यवरोधसंयुतः। प्रविलोकितदिव्यकाननः समभूद् विस्मयतः स्मिताननं ८० 8 बन्दिकृतं द्रुमसंघ-वर्णनम्४ अथ बन्दिवरः प्रियंवदः प्रभुचित्तं परिभाव्य सस्पृहम् । रुचिरं रुचिरञ्जिताम्बरं दुमसंघं स जवादवर्णयत् ॥८१॥
विजयस्व विभो! पृथग्भुवःप्रविभागे सकलर्तुभिःस्थितैः। वनमद्भुतषड्रसं नय-प्रणय! त्वं नय नेत्रभोज्यताम् ॥६ 18 वर्षावर्णनम्
ढदिव्यविभावतो विभी गगनेऽत्र स्थिरनेत्रचित्रदम् । शुभगं शुभगन्धतः शुचि प्रविमुश्चन्ति पयः पयोमुचः॥४॥ 8नयनप्रमदप्रदायिनः पुरतः पश्य विवेककेकिनः। सुमनोहरनृत्यकृत्यतो दयितानां दैयितं वितन्वतः ॥८४॥ नृप! केपि कला-कलापिना सुकलाऽऽलापवतीं विलोक्यताम्।ललितेक्षणवीक्षणात प्रिया-हृदयं येमदयन्ति हेलया 81 रवि-वहिमहोविनाशके जलदेऽप्यात्तपदा महखिनी । अहमस्मि तडिल्लता मदादिव नृत्यन्ती विलोकय प्रभो !8
शुचि सृष्टिकरं सुशीतलं सलिलं शोषितवान् भवान् भुवः। विधृताऽशनिरम्बुदो रविंविरुणद्धीति सुकालतांवहन् । १२४शीतं स्वादुजलं समग्रसरिता नीत्वाऽथ वारांनिधि-निम्नं क्षारमपेयमेव कुरुते मेघो विनष्टं तु तत् । 18 कृत्वा प्रोच्चतरं रसेन रुचिरं विश्वोपकारे नयेत-जीयासुः सुविवेकिनो धृतधनैः किं निर्विवेकैर्जनः ॥८८॥ 18१ निजसैन्ये । २ तुरंगा अश्वाः । ३ अवरोधः-अन्तःपुरम् । ४ रुच्या कान्त्या रञ्जितम्-अम्बरं गगनं येन द्रुमसंघेन18 अत्युचो दुमगणः । ५ नेत्रेण भोज्यताम्-भक्ष्यतां नय-नयनेन पश्य । ६ दिव्यविभावः-दिव्यशक्तिः। ७ विशेषेण भान्ति
इति ८ स्थिरनेत्राः चातका:-इति प्रायः। ९ द्वितीयाबहुवचनम् । १० पियम् । ११. कळा-कलापवताम् ।
30000ळळळळळग
oooooo
oh
Jain Education
national
For Private & Personal Use Only
Ow.jainelibrary.org