SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक-8 स्वयलेऽथ यथास्थिति स्थिते तरलोत्तुङ्गतुरङ्गसंगतः। तरुराजिविलोकनाय स प्रचचालाऽखिललोकनायकः॥७९॥ चरित्रम् भरतोऽथ रतिप्रियप्रभः स सुभद्राद्यवरोधसंयुतः। प्रविलोकितदिव्यकाननः समभूद् विस्मयतः स्मिताननं ८० 8 बन्दिकृतं द्रुमसंघ-वर्णनम्४ अथ बन्दिवरः प्रियंवदः प्रभुचित्तं परिभाव्य सस्पृहम् । रुचिरं रुचिरञ्जिताम्बरं दुमसंघं स जवादवर्णयत् ॥८१॥ विजयस्व विभो! पृथग्भुवःप्रविभागे सकलर्तुभिःस्थितैः। वनमद्भुतषड्रसं नय-प्रणय! त्वं नय नेत्रभोज्यताम् ॥६ 18 वर्षावर्णनम् ढदिव्यविभावतो विभी गगनेऽत्र स्थिरनेत्रचित्रदम् । शुभगं शुभगन्धतः शुचि प्रविमुश्चन्ति पयः पयोमुचः॥४॥ 8नयनप्रमदप्रदायिनः पुरतः पश्य विवेककेकिनः। सुमनोहरनृत्यकृत्यतो दयितानां दैयितं वितन्वतः ॥८४॥ नृप! केपि कला-कलापिना सुकलाऽऽलापवतीं विलोक्यताम्।ललितेक्षणवीक्षणात प्रिया-हृदयं येमदयन्ति हेलया 81 रवि-वहिमहोविनाशके जलदेऽप्यात्तपदा महखिनी । अहमस्मि तडिल्लता मदादिव नृत्यन्ती विलोकय प्रभो !8 शुचि सृष्टिकरं सुशीतलं सलिलं शोषितवान् भवान् भुवः। विधृताऽशनिरम्बुदो रविंविरुणद्धीति सुकालतांवहन् । १२४शीतं स्वादुजलं समग्रसरिता नीत्वाऽथ वारांनिधि-निम्नं क्षारमपेयमेव कुरुते मेघो विनष्टं तु तत् । 18 कृत्वा प्रोच्चतरं रसेन रुचिरं विश्वोपकारे नयेत-जीयासुः सुविवेकिनो धृतधनैः किं निर्विवेकैर्जनः ॥८८॥ 18१ निजसैन्ये । २ तुरंगा अश्वाः । ३ अवरोधः-अन्तःपुरम् । ४ रुच्या कान्त्या रञ्जितम्-अम्बरं गगनं येन द्रुमसंघेन18 अत्युचो दुमगणः । ५ नेत्रेण भोज्यताम्-भक्ष्यतां नय-नयनेन पश्य । ६ दिव्यविभावः-दिव्यशक्तिः। ७ विशेषेण भान्ति इति ८ स्थिरनेत्राः चातका:-इति प्रायः। ९ द्वितीयाबहुवचनम् । १० पियम् । ११. कळा-कलापवताम् । 30000ळळळळळग oooooo oh Jain Education national For Private & Personal Use Only Ow.jainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy