SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ रसमत्र सुरानुभावजाम्बुदपात्रात् परिरीय मारुतः । सुमेमालितमालतीलता-ललनाऽऽलिजनतः प्रमोदते॥८९॥४ सुविकासितसत्कदम्बिका जगतो जीवनदानतत्परातव दृष्टिसमा सुवृष्टिरपवतात् पार्थिव पार्थिवं जनम्।९० ॥३६॥ शरत्प्रशंसाधनकालमथाऽतिभूयसः समयात् संवलितोऽनुभूय सः। स्फुटमुचरति प्रियंवदः शरदि प्रोच्चरति प्रियंवदे ॥९१॥ स्मितपद्ममुखी सितेतरोत्पलनेत्रा धवलाभ्रवस्त्रयुक् । कलिताऽद्भुतबन्धुजीवकासबोद्रासिकुसुम्भचीवरा ॥९२8 कुसुमाथिततारका शिरोमणिमौलीयितशीतदीधितिः। गुरुमौक्तिकहारवल्लरीयितव्यामगहंसमालिको॥१३॥ क्रमुकाङ्कितनागवल्लिजच्छदीन शोणमुखान् शुकोत्तमान् शरदक्षतशालिहस्तके धती माङ्गलिकाय तेऽस्त्वसौ (विशेषकम् ) ॥९४॥ सिरसी सुषुवेऽम्बुजं सुतं विमलाऽस्थात् श्वपये च निम्नगा। स चकोरचयेऽशनं ददावपि दोषाकर उद्गते मुंनो.18 ४स्वविभां शरदुद्भवां शशी स सुभद्रावदनाय दत्तवान्। विदधाति चकोरगौरवं तदिदं देव ! सुराजवल्लभम् ९० इति बन्दिवरः शशंस तां शरदं सप्रशशंस च प्रभुः। विमलं जगतोऽपि जीवनं कुरुते यः स न किं प्रशस्यते ॥४ १२ अथ बन्दिवराय तत्क्षणं निजरत्नाभरणानि देहतः । प्रददौ प्रमदौचितीयुता भरताधीश्वरजीवितेश्वरी ॥९८॥४ हेमन्तऋतुप्रवर्णनम् १मुमेन कुसुमेन मालिता राजिता ।२ सप्तमी-एकवचनम् । ३ शीता दीषितयः किरणा यस्य-चन्द्रः। ४ समस्तमेतत् । 8 ५ क्रमुकं-पूगफलम् । ६ छदैः पर्भान्ति छदभाः। ७. इस्तको हस्तम, हस्तनक्षत्रं च-शरदि तस्यागमनात् । ८ सरोवरम् । ९ श्वपयः-गगनम्-गम्यते । १० मुना-अगस्ता उदिते। TOOOOOOOOOOO p000000000000000000000OOOOOMOOOOOOOOOOOOOOD c0000 Jain Education international For Private & Personal Use Only www.jainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy