SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ परीक-ठस ससार ससारहन्मही-मिहिकामिहिकारिता महीम्।वदति स्म ततः प्रियंवदं स्थिरहेमन्तऋतुप्रवर्णनाम्॥ परिणम्. हिर्मरोचिरतिप्रतापनादिह निर्दछ रुषा सरोजिनीम् । हिममग्लपय विभौविभुं समये बन्धुरिपुनिहन्यते॥ सवितारमहो! हिमोद्यमेन निजाशप्रियिणं ररक्ष यत्। मुखमप्यवलोकतेऽस्य तदनहि जीवन जगतीजनोऽखिला महसीमधिपो यथायथा जडतामामं हिमात् तथातथा । जगतो हदयप्रकम्पना दोषी अपि गुरुतामगुर्भशम् ॥२॥8 8न गुरुगंगने गुरुर्गुरूस्त्वगुरुयः किल दुःखतोऽसितः। दहने दहति स्वदेहमप्यहिमांशी महिमच्युते हिमात् पिदधे खगचित्रभानुमप्यऽहहैनं पिदधातुमा हिमम् । करयुग्ममतो हुताशनो-परि लोकः सकलोऽपि यच्छति। वदतीति तदा प्रियंवदे नृपतिः प्राह सुधूम एष कः । अभिमत्य सविस्मयस्तु स न्यगद् भारतभूपतिं पुनः॥ 18कुकिन् ! इह दिव्यकुण्डकत्रितये धूपचयोऽसितो गुरुः । धनसार इति अयं पतद् वियतः पश्य सुरमभावतः असति दूमवल्लिजे सुमे जननाशो सुखिनी कथं भवेत् । इति तत्सुखहेतवेऽगुहेप्रमुखा अग्निमुखे विशन्त्यमी हिमतो हि मतोऽपि मे रुचा निवहोऽल्पो भवितेत्यऽवेत्य तत। निदधे रविरक्षयं महः त्वयि रे-ति निजाभिधारितम् ॥ ८॥ १ सारसहितं ससारं हृद हृदयं यस्य सः । २ मिहिकांशुश्चन्द्रः । ३ मिहिका-भूमिका-मातः काले पतद हिमा 18|४हिमरोचि:-चन्द्रः। ५विभाविभु-सूर्यम् । ६ सवितार-सूर्यम् । ७ आशा-दिशा अपि ।८ सूयः। ९ आम-पाप।१०दोषा-181 रात्रयः-अपि । ११ बृहस्पतिः । १२ अगुरुधूपविशेषः । १३ सूर्य । १४ शीतकाले हि जना अग्निशकटिका अभितः शीत-18/ निवारणाय करयुग्मं स्थापयन्ति, तल्लक्ष्यीकृत्य कविना एतद् उदक्षि सुरसम्-खगं गगनगम्-चित्रभानु सूर्यम् । १५ करनासा-श-सयोरक्यात । १६ अगुरुपभृतयो धूपविशेषाः। १७ त्वयि भरतसम्राजि 'शूर' इति निजाभिषाम। oooooooooooo00000OOOOOOOOOOOOONOLOdf COMWwwwapwwwdoor Jain Educational mational For Private & Personal Use Only Jww.jainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy