SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक-इति बन्दिवराय वादिने वरवीरेषु मणिः शिरोमणिम् । भरताधिपतिः प्रदत्तवान् निजमुष्णां समानतेजसम्प रिजर ॥३॥णते शिशिराशयः क्षतिं स नरेशः शिशिराश्रयां श्रितः । जगदे जगदेकपालनः सुविवेकान् मुदितेन बन्दिनासा -३ द्रुमपत्रनिपातनाशुगै रचयन् को-रवतीव्रतामपि । नरराज ! रराज फाल्गुन: स्फुटवैरोचेनधामवृद्धिदः ॥११॥४॥ हरिदश्वहरि प्रभा द्रुषु स्फुटपत्रं दयितामुखेन्दुरुक् । कुसुमं च तवाङ्गपिङ्गता शिशिरोऽप्यातनुते फलोचयम् । वसन्तवर्णनाचलिते तदिलातलादिलाधिपती चारु वसन्तवर्णनाम् । अथ मागध एष वागधाकृतपीयूषरसोऽगिरद् गिरः ॥ मुकुलालिकुलाऽतिसंकुला वकुला भान्ति पुरोधराधिप। किमु मौक्तिकनीलरत्नजाः स्मरभूमीश्वरकोशराशयः ८8 अलीनां पटले तमोऽन्तरे ज्वलिताऽग्नाविव चम्पकोत्करे । स्मर एष स योगिनां गुरु तवान् यद्विरहातहत्तिलान ।। त्रिजगत्प्रियतामदृश्यतां सुतनूनामपि वर्णनीयताम् । ललितां जगदात्यहेतुतां लभतां किं न सता मता सेताम् ॥ 8 (युग्मम्.) १६॥ मुकुरोत्थपरागपिञ्जरामलिमालां वरमालिकामिव । ऋतुराजरमाऽध्यरोपयत् सहकारेऽत्र पिकद्विजोदितात् ॥ ४१ उष्णांशुः-सूर्यः । २ क्षतिं कृत्वा प्रणते नम्र जने यो नरेशः शिशिराशयः शीतलाभिप्रायः । पुनश्च शिशिराश्रयां शीतल१ समयां स्थितिं स्थितः-इति गम्यते । ३ को पृथिव्याम्, रवतीव्रताम्-शब्दतीव्रताम्-खडखडाटम्, कौरवाणां तीव्रतां च । ४ फाल्गुनो मासः, अर्जुनश्च । ५ वैरोचन:-सूर्यः । ६ हरिदश्व:-मूर्यः । ७ तद् इलातलात् । ८ वाचा अधः कृतः पीयूषरसः 18 येन सः । ९ योगवताम्-संयोगिनाम् । १० पुरोहितः। ११ स्मरः । १२ आम्रवृक्षे । १३ अन्यत्रापि द्विजोदितातू ब्राह्मणो दितात् वरमालारोपणम्, अत्राऽपि द्विजोदितात्-पक्षिवचनात् । 00000000000000000000000000000 dooooooooo Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy