SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ मरीक- अलिगायनसंकुला कृतद्विजतोषाऽद्भुतमञ्जरीध्वजा । मधुरा मधुराजधानिका पुरतो भाति रसालमालिका ॥ दददेष सुवर्णवत्फलं कलकण्ठः सुमनोलि हैर्वृतः। तरुराजिषु राजतां वहन् सहकारो नरराज ! राजताम् ॥ सर्गः-२ शिशिरं परिपीय यद् भृशं भुवि वृद्धोऽपि वयस्येतद्वनम्। द्विविधं सुरभीकरोत्यसौ सुकृतज्ञो नृप! पाटला-तरुः॥ ४४णिवल्लिवनं विलोक्यतां कृतकर्पूरसुवेगवेष्टनम् । सुखयेद् गुणयोग्यताजुषामपि संगो नयनानि धीमताम् ॥ पवनः परिगृह्य निर्मलं घनकर्पूरपरागमम्बरे । सुविवृत्य घृतालि-कालिमं कुरुते चन्द्रममुद्रतेजसम् ॥२२॥ नयने नय नेतरत्र तां नयनेतः! प्रति नागवल्लरीम्। वचसाऽखिलचित्तरञ्जिनी सुरंसंज्ञामपि या तु रञ्जयेत्॥ रदनादिपरिच्छदावृतां रसनां निर्मल भारतीश्वरीम् । कुस्तां वर्सनान्वितामिव क्रमुकं नागलतावरञ्जनात् ॥२४॥ ८४ किल नीलदुकूलकञ्चुली रतिराज्ञी हृदयस्य कोमला । फणिवेल्लरिका स्मरप्रभोः शिरसि श्रीकरिको जयत्यसो॥ सुदृशां हृदयस्य मोहनं नृप ! कर्पूरतरं पुरस्कुरु । अमुमत्र पिशङ्गपत्रिणा प्रवृतं नागलताद्वयेन तु ॥२६॥ 8 इतराः फणिवल्लयो वने निखिला निर्मलनीलकान्तयः । इदमत्र नवं लतायुगं शुभचामीकरचारुपत्रयुक् ॥२७॥ घनसारतरोः ससौरभं नवसौभाग्यमहो किमप्यदः । इदमीशवल्लरीद्वयं परिरभ्याऽस्ति रसाकुलं हि यत् २८४ १२ इह देव! तवप्रियाऽऽगमे भवताऽकोप्यधुनेति निश्चितम् । वसुधा प्रियमत्र सौम्यरक् वदतीयं वसुधाप्रिय वैयि॥ १ द्विजाः पक्षिणः । २ मधुर्वसन्तः । ३ सुमनांसि पुष्पाणि । ४ शिशिरं शीतकालजलम् । ५ मित्ररूपं. तदवनम् । १६ फणिवल्लिः ताम्बूललता । ७ धृतः अलीनां भ्रमराणां कालिमा यत्र परागे। ८ नागवल्लरीम्-ताम्बूलवल्लीम् । ९ सुरसज्ञाम् अमुस्वारस्तु काव्यवैचिच्यार्थम्-इति गम्यते। १० वसनम्-बस्त्रम् । ११ फणिवल्लरिका-ताम्बूललता । १२ मानसूचकचिडविशेषः। १३ नावगतोऽयं यथार्थम् । १४ तव निमित्तम् । ॥३९॥ Propoooooooooooooo0000000000000000 Jain Education International For Private & Personal Use Only w.jainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy