Book Title: Priyankarnrupkatha
Author(s): Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
प्रियङ्करनृपकथा ।
सहकारश्च सुजातं कूष्माण्डीबीजपूरमतिजातम् । वटतरुफलं कुजातं भवति कुलाङ्गारमिक्षुफलम् ॥ २८२ ॥ अतिजातोऽधिकस्तातात्, सुजातः स्वसमः पितुः। अपजातो गुणहीनः कुलाङ्गारः कुलान्तकः ॥ २८३ ।। नोभी रिसहो पढमो बीओ आइच्चमहजसा दुन्नी । तइओ आइचजसो चउत्थो होइ कंडरीओ ॥२८४॥ 'उपसर्गहर स्तोत्रं, ये ध्यायन्ति दिवानिशम् । तेषां प्रियङ्करस्येव, सम्पदः स्युः पदे पदे ॥ २८५ ॥ इति श्रीप्रियङ्करमहाराजः श्रीजिनशासनप्रभावको महाप्रावकोऽभूत् । इत्थं प्रियङ्करनृपस्य कथां निशम्य
यत्नो विधेय इह धर्मविधौ सुधीभिः । ध्याने शुभे जिनगुरुप्रणतौ च दाने
येनात्र राजसुखसन्ततिसम्पदः स्युः।। २८६ ॥ विशालराजसूरीश-सुधाभूषण सद्गुरोः। शिष्येण जिनसूरेण, सुकृताय कथा कृता ॥२८७॥ उपसर्गहरस्तोक-कथां कल्याणकारिणीम् । शृण्वन्ति वाचयन्त्यत्र, सुखिनस्ते भवन्ति वै ॥ २८८ ॥
१ 'पुनहींनः ' इति क-पाठः । २ छायानाभेः ऋषभः प्रथमः द्वितीयः आदित्य-महायशसौ द्वौ । तृतीयः आदित्ययशाः चतुर्थकः भवति कण्डरीकः॥ ३. धनुश्चिह्नान्तर्गतोऽयं ङ-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/b1abb947e40a8c0dbd4971570774b72e1342f6a93c404c8fea67538f8adf8ac5.jpg)
Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194