Book Title: Priyankarnrupkatha
Author(s): Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
२२
कथानकम्
शुकेन्द्रोऽपि तस्यास्तत्परिवारस्य च दृष्टिं परिहरन ध्वान्ते धान्यकणानुपजीवंस्तदंसे च वसन् क्रमादुद्गतपक्षः संवृत्तः पुष्टाङ्गः पूर्ववत् । ततस्तादृग्वैरनियोतनार्थी निशि उड्डीय तत्र गोविन्दभवने प्राप्तः, यत्र सा गणिका भक्तमना नित्यं नित्यमेति । प्रभूतपुष्पपूजितस्य हरेरङ्गैकदेशे पुष्पपिहितस्तस्थौ। ___ सार्धप्रहरमात्र गतेऽहनि समागता सा गणिका, ननाम च महाभक्त्या हरिम् । अत्रान्तरे कालज्ञः शुकः प्रोल्ललाप प्रौढस्वरम्-भद्रे ! तव भक्त्या तुष्टोऽस्मि विष्णुरहम्, त्वां वैकुण्ठभवनं नाम प्रसिद्ध स्वभवनं विमानेन नेष्यामि, मात्र भ्रान्ति कार्षीः। एवं शुकोक्तमपि शुकादर्शनात् सा मुकुन्दगदितमिति प्रतीयाय । ततः सञ्जातपुलका प्राह-भगवन् ! महत्प्रसादो मय्ययम्, किमन्यद् गवेष्यते ? कथय कदा तत्र नेष्यसि ? किं चाहं दानपुण्यादिकं करोमि ? इत्युक्ते पुनः प्राह- भद्रे ! आसनायामस्यामेव दशम्यां सर्वस्वं दत्त्वा, गृहं च पात्रशः कृत्वा परिवारमपि विसृज्य मुण्डितमुण्डा कजलकरम्बितमुखी दण्डिखण्डितनिवसना सपौरजनपदा मद्गृहाङ्गणमापतेः मध्याहे । शुक एकः समीपस्थं रसालमारूढो दर्शिष्यते तेनाभिज्ञानेन श्रद्धातव्यं यथा किङ्किणीरणरणायमानं सकृष्णं विमानमप्येष्यति इति । एवमुक्ते प्रत्येति स्म सा। गच्छति स्म सदनम्, चकार सर्वे तदुपदिष्टम् । धृतर्लोभिष्ठो बाध्यते । आगता सा दशमी। कृता सा सामग्री । मेलितो महाजनः । आगता पूर्वोक्तसमाचरणपरा पण्यस्त्री । प्रसृता देशेऽपि वार्ता। यावत् संववृते द्विप्रहरी । अत्रान्तरे समागतः स शुको माकन्दशाखायाम् । ददर्श च तं लोकः, उवाच च-'लिङ्गदर्श
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194