Book Title: Priyankarnrupkatha
Author(s): Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 177
________________ वर्णानुक्रमणी श्लोकाङ्क: पृष्ठाङ्क: ४ २७ २३८अ ७८ २४० ७९ १५३ ४८ १०४ ३२ १४१ ४४ १२८ ४० २२७ ७५ पद्यप्रतीकम् २०६* मिष्टा न शर्करा लोके २०७ मुंहता विणु राजह किस्युं (गू०) २०८ मुखं विनाऽत्ति न करोति शुद्धिं २०९ मूर्खाधार्मिकपाखण्डि२१० मूलाओ खंधप्पभवो दुमस्स (प्रा०) २११ मृतका यत्र जीवन्ति २१२ मोदका मण्डकाः पञ्च य (१२) २१३ यत्र तत्रापि यातानां २१४ यत्र प्रियकरो राजा २१५ यत्र विद्यागमो नास्ति २१६ यथा प्रियङ्करो राजा २१७ यदि काको गजेन्द्रस्य २१८ यद्यपि मृगपतिपुरतो २१९ यस्य जिह्वागुणो नास्ति २२० यस्य पुण्यं परोत्कृष्टं २२१ यस्यास्ति वित्तं स नरः कुलीनः २२२ याचमानजनमानसवृत्तेः २२३ योगी किं ध्यायति ध्याने २२४ योऽपि सोऽपि ध्रुवं ग्राह्यो र (११) २२५ रण वण जल जलणह (गू० ) २२६ रवितावडि जिम तम दूरि (गू०) १८९ ६१ १८८ ६१ १८५ ६० ५५ २६० ८१ २६१ ८६ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194