Book Title: Pratima Shatak
Author(s): Ajitshekharsuri
Publisher: Arham Aradhak Trust

View full book text
Previous | Next

Page 529
________________ [परिशिष्ट-१ मूलपद्यानामकारादिक्रमः 497 ८६ ४२२ ३९२ ७६ ४०९ पद्यक्रम पृ.क्र. पूजापूजकपूज्यसङ्गतगुण. पूजायां खलु भावकारणतया ६० २७५ पूर्णेऽर्थेऽपि विधेयता वचनतः प्रज्ञप्तौ प्रतिमानतिर्न विदिता प्रश्नव्याकरणे सुवर्णगुलिका. ६४ ३०५ प्राक् पश्चाच्च हितार्थितां प्राप्या नूनमुपक्रिया प्रतिमया प्रामाण्यं न महानिशीथसमये ४२ २२३ बिम्बेऽसावुपचारतो निजहृदो भव्योऽभ्यग्रगबोधिरल्पभवभाक् भावद्रव्यतया द्विधा परिणति. ९ ४२७ भावेन क्रियया तयोर्ननु ८२ ४१६ भावोऽधर्मगतः क्रियेतरगते. ८७ भोः पापः ! भवतां भविष्यति ५३ २५८ भ्रष्टैश्चैत्यकृतेऽर्थितः कुवलयाचार्यो ४३ भ्रान्त ! प्रान्तधिया किमेतदुदितं ४४ मन्दारद्रुमचारुपुष्पनिकरै० १०३ मिश्रत्वे खलु योगभावविधया ९० ४२८ मिश्रस्यानुपदेश्यता यदि तदा । १४७ मूर्तीनां त्रिदशैस्तथा भगवतां मोहोद्दामदवानलप्रशमने ८० ४१४ यत्कर्मापरदोषमिश्रिततया ४५ २२७ यद्दानादिचतुष्कतुल्यफलता. ४१ २२१ यन्नद्युत्तरणं प्रवृत्तिविषयो- ३७ २१२ यागीयो वध एव धर्मजनकः ५४ २६३ या ज्ञानाद्युपकारिका विधियुता ९४ ४६९ योगाराधनशंसनैरथ विधेर्दोषः यः श्राद्धोऽपि यतिक्रियारत. ५८ २७२ पद्यक्रम पृ.क्र. लिङ्गे स्वप्रतिबद्धधर्मकलनाद् ७४ ४०५ लुप्तं मोहविषेण किं किमु हतं ३ २६ वन्द्याऽस्तु प्रतिमा तथापि विधिना ७० ३९४ वाप्यादेरिव पूजना दिविषदां १३ वाहिन्युत्तरणादिकेऽपि यतनाभागे ८४ ४१९ वाहिन्युत्तरणादिके परपदे ८३ ४१७ वैतृष्ण्यादपरिग्रहस्य दृढता वैयावृत्त्यतया तपो भगवतां ४८ २५० वैयावृत्त्यमथैवमापतति ५० २५५ शक्रेऽवग्रहदातृता व्रतभृतां १७ ११९ श्राद्धानां तपसः परं गुणतया १ २५६ श्राद्धेन स्वजनु:फले जिन. ८१ ४१५ सत्तन्त्रोक्तदशत्रिकादिकविधौ ३४ सद्धर्मव्यवसायपूर्वकतया १४ ८७ सद्भक्त्यादिगुणान्वितानपि सुरान् १६ ११४ सम्यग्दृष्टिरयोगतो भगवतां ३५ २०५ सर्वासु प्रतिमासु नाऽऽग्रहकृतं ७८ ४१२ साधूनामनुमोद्यमित्यथ न किं २७ १५३ साधूनां वचनं च चैत्यनमन. सावधं व्यवहारतोऽपि भगवान् ० १२६ सिद्धान्ते परिभाषितो हि गृहिणां ९१ सेयं ते व्यवहारभक्तिरुचिता ९७ ४७८ स्वान्तं ध्वांतमयं मुखं विषमयं ५ ३७ स्वान्तं शुष्यति दह्यते च नयनं १०२ ४९१ हिंसा सद्व्यवहारतो विधिकृतः ८५ ४२० हिंसांशो यदि दोषकृत् तव जड! ९२ ४४५ २२ १४० ३९५

Loading...

Page Navigation
1 ... 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548