Book Title: Prashna Vyakaran Sutram Part 2
Author(s): Gyanvimalsuri, Mafatlal Zaverchand Pt
Publisher: Muktivimal Jain Granthmala

View full book text
Previous | Next

Page 7
________________ ज्वलन्तं क्रोधाग्निप्रशमनरसोत्सारितशिखम् । दृढं कामं ब्रह्मव्रतधृतिसमुन्मूलितबलम् । परां मायां दूरं झटिति प्रविधाय व्रतधरम् । नमामि ज्ञानाब्धिं गुरुवरमहं ज्ञानविमलम् ॥६॥ विशुद्धश्रामण्यक्षपितनिखिलाहः समुदयम् । गुरूपास्ति सम्यक् सुकृतततिं लभ्यां विदधतम् । समीचीनज्ञानैः प्रविलयितमोहान्धतमसम् । नमामि ज्ञानाब्धि गुरुवरमहं ज्ञानविमलम ॥७॥ मदौजस्कं वीरप्रभुसमुपदिष्टार्थनिपुणम् । भवाब्धी निर्ममान् दुरितकलितान् तारणपरम् । कषायैर्निर्मुक्तं मतिसुकृतिगाम्भीर्यसदनम् । नमामि ज्ञानाब्धि गुरुवरमहं ज्ञानविमलम् ॥८॥ संवद्वहिनवद्वयाब्जसमिते मासे शुभे कार्तिके। तत्पक्षे धवले तिथौ प्रतिपदि वारे शुभे भास्करे । स्तोत्रं भक्तिभरण रंगविमलनैतन्मुदा निर्मितम् ।जीयादत्र महीतलेऽतिविपुले यावत्सुधोपांशुको।

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 252