SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ ज्वलन्तं क्रोधाग्निप्रशमनरसोत्सारितशिखम् । दृढं कामं ब्रह्मव्रतधृतिसमुन्मूलितबलम् । परां मायां दूरं झटिति प्रविधाय व्रतधरम् । नमामि ज्ञानाब्धिं गुरुवरमहं ज्ञानविमलम् ॥६॥ विशुद्धश्रामण्यक्षपितनिखिलाहः समुदयम् । गुरूपास्ति सम्यक् सुकृतततिं लभ्यां विदधतम् । समीचीनज्ञानैः प्रविलयितमोहान्धतमसम् । नमामि ज्ञानाब्धि गुरुवरमहं ज्ञानविमलम ॥७॥ मदौजस्कं वीरप्रभुसमुपदिष्टार्थनिपुणम् । भवाब्धी निर्ममान् दुरितकलितान् तारणपरम् । कषायैर्निर्मुक्तं मतिसुकृतिगाम्भीर्यसदनम् । नमामि ज्ञानाब्धि गुरुवरमहं ज्ञानविमलम् ॥८॥ संवद्वहिनवद्वयाब्जसमिते मासे शुभे कार्तिके। तत्पक्षे धवले तिथौ प्रतिपदि वारे शुभे भास्करे । स्तोत्रं भक्तिभरण रंगविमलनैतन्मुदा निर्मितम् ।जीयादत्र महीतलेऽतिविपुले यावत्सुधोपांशुको।
SR No.600391
Book TitlePrashna Vyakaran Sutram Part 2
Original Sutra AuthorN/A
AuthorGyanvimalsuri, Mafatlal Zaverchand Pt
PublisherMuktivimal Jain Granthmala
Publication Year1939
Total Pages252
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy