Book Title: Prashamrati Prakaranam
Author(s): Umaswati, Umaswami, 
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 232
________________ ए रीते मुनि-महाशयनी साधु-चर्या (सर्वसंयम योग्य अनुष्ठाननी मर्यादा ) कही हवे गृहस्थ-श्रावक भाश्री चर्या शास्त्रकार कहे छेयश्चेह जिनवरमते गृहाश्रमी निश्चितः सुविदितार्थः । दर्शनशीलवतभावनाभिरभिरञ्जितमनस्कः ॥३०२।। स्थूलवधानृतचौर्यपरस्त्रीरत्यरतिवर्जितः सततम् । दिग्वतमूर्ध्व देशावकाशिकमनविरतिं च ॥३०३ ॥ सामायिकं च कृत्वा पौषधमुपभोगपारिमाण्यं च । न्यायागतं च कल्प्यं विधिवत्पात्रेषुविनियोज्यम् ॥३०४॥ चैत्यायतनप्रस्थापनानि च कृत्वा शक्तितः प्रयतः। पूजाश्च गंधमाल्याधिवासधूपप्रदीपाद्याः ॥ ३०५ ॥ प्रशमरतिनित्यतृषितो जिनगुरुसत्साधुवन्दनाभिरतः। संलेखनां च काले योगेनाराध्य सुविशुद्धाम् ॥३०६॥ प्राप्तःकल्पेष्विन्द्रत्वं वा सामानिकत्वमन्यद्वा । स्थानमुदारं तत्रानुभूय च सुखं तदनुरूपम् ॥ ३०७ ।। नरलोकमेत्य सर्वगुणसंपदम् दुर्लभांपुनर्लब्ध्वा । शुद्धःस सिद्धि मेष्यति भवाष्टकाभ्यन्तरे नियमात् ॥३०८॥ भावार्थ-श्री जिनेश्वरभगवान्ना आ शासनने विषे जे गृहस्थ निश्चळ, सम्यग्ज्ञानसंपन्न, दर्शन, शील अने व्रतभावनाबडे भावितमति थइ, स्थूल हिंसा, असत्य, अदत्त, अब्रह्म, तथा रति अरति (परिग्रह) नो सर्वदा त्यागी सतो, दिग्विरमण, | देशावकाशिक, अनर्थविरति, सामायिक, पौषध भने भोगोपभोग परिमाण करीने, न्यायोपार्जित अने निर्दोष वस्तुनो विधिवत् पात्रने विषे विनियोग करे छे. तथा शक्तिअनुसार सावधान थइ श्री जिनचैत्योनी प्रस्थापना तेमज तेनी सुगंध Jain Education International For Personal Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 230 231 232 233 234 235 236 237 238 239 240