Book Title: Prakritshabda Sanskrute Nanartha Author(s): Shilchandrasuri Publisher: ZZ_Anusandhan View full book textPage 1
________________ प्राकृतशब्दाः संस्कृते नानार्थाः ॥ __ -सं. पं. शीलचन्द्रविजय गणि छाणीना प्र.श्री कान्तिविजयजी-शास्त्रसंग्रहमां क्र. ७१३नी प्रति, नामे 'प्राकृत शब्दोना संस्कृत अर्थ' एवी छे. २ पत्र छे. संभवतः १७मा शतकनी छे. मूल १४ प्राकृत गाथाओ छे, ते पर संस्कृत विवरण छे. मूळ बीजी गाथाना "निन्हणकइणा भणिज्जंतं" ए सन्दर्भ जोतां 'निन्हण' नामे कोई कवि आ कृतिना कर्ता जणाय छे. आथी विशेष परिचय प्राप्त नथी. ६६ प्राकृत शब्दोना संस्कृतअनेकार्थो आमां कर्ताए वर्णव्या छे, जे प्रारंभिक अध्येताओने तेमज रचयिता अभ्यासुओने उपयोगी थई पडे तेम छे. प्राकृतशब्दाः संस्कृते नानार्थाः ॥ इक्कम्मि पए पयडत्थसंगए बहुलअत्थसंदोहं। अप्पम्मि व अप्पाणं पिच्छंती भाई जयइ ॥ १ ॥ इक्कं पाययसदं सक्यभेएण बहुविहवियप्पं । निसुणंतु सुअणसत्था ! निन्हणकइणा भणिज्जंतं ॥ २॥ मुणह पउत्तं एआरहेहि अहरं च पंचभेएण। अलं चिअ पंचविहं सत्तासं छव्विहं होइ॥ ३॥ अत्र प्राकृते 'पउत्त' इति शब्दस्य संस्कृतेन व्याख्यायमानस्यैकादशार्था भवन्ति। यथा-प्रयुक्तं प्रेरितं १। प्रयुक्तः प्रमोहित:२। प्रवुप्तो मन्दः ३। प्रगुप्तोऽविज्ञातस्वरूपः ४। प्रकुसोऽतिशयेन कोपाविष्टः ५। प्रवृत्तः कर्तुं प्रस्तुतः ६। प्रोक्तो भणितः ७। प्रपुत्रः पुत्रपुत्रः ८। पदोक्तः पदकथितोऽर्थः ९ । पयोक्तः पयसा मिश्रित: १०। प्रोप्तः सूत्रादिविद्धो हारादि: ११ । एवमेकादशार्थाः 'पउत्त' शब्दस्य॥ तथा 'अहर' इति पञ्चधा। यथा -अधर ओष्ठाद्यनेकार्थः१ । अगृहो गृहरहित:२। अभरो भररहित: ३। अहरं अमहेश्वरं ४। अखरः कोमलः, अरासभः अपटुर्वा इत्ययं पञ्चप्रकारः॥ 'अउलः' पञ्चधा । यथा-अतुलोऽपरिमाणः १ । अकुलः कुलरहित: २१ अगुलः इक्षुविकाराभाव: ३। अपुलोऽमहान् ४। अचुलोऽस्निग्धः ५। Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 2 3 4 5 6 7 8