Book Title: Prakritshabda Sanskrute Nanartha Author(s): Shilchandrasuri Publisher: ZZ_Anusandhan View full book textPage 8
________________ (11) 'सुव्वत्तं' पञ्चधा। सुवार्ता शोभनकथा 1 / सुव्यक्ता सुप्रकटा 2 / सुव्याप्ता सुक्रान्ता 3 / सुव्यात्ता सुप्रसारिता 4 / शुल्बत्रा ताम्ररक्षक: 5 / 'मयणाही' पञ्चधा / मृगनाभी 1 / मदनाभी कामाभय:२। मदनाधिः कामचिन्ता 3 / मृतनाभिर्मृततुन्दं 4 / मदनाही कामसपौ 5 / 'सामलया' पञ्चार्थः / श्यामलता कृष्णलता कृष्णता वा 1 / सामलका आमलकसहिता 2 / सामलया देवविशेषप्रयोगा नीतिप्रयोगा वा 3 / सामलता प्रसिद्धा 4 / सा मलदा मलं ददाति खण्डयति वा 5 // सावय सद्दो पंचसु तब्भेओ सच्छरायणो पाओ। तह सुअ सरोअआ वि हु नायव्वा सत्थकुसलेहि। प्राकृते 'सावयः' पञ्चार्थः। श्वापदोऽरण्यजीवः 1 / श्रावको जिनभक्तः श्रोता वा 21 शापद आक्रोशदाता 3 / सापगः सदापानीयो देश: सनदिको वा 4 / / 'सच्छरायणः 'पञ्चधा। साप्सरोगणः -अप्सरोगणसहितः 1 / स्वाक्षरोगणः स्वकेन्द्रियदीपन: 21 साक्षरायनः पण्डितगमन: 3 / स्वच्छरदनो-स्वच्छदन्तसमूहः 4 / स्पप्सरायनं देवमार्ग: 5 // 'पायः' पञ्चधा / प्रायो बाहुल्यं 1 / पादोंऽहिश्चतुर्थांशो वा 2 / पात: पतनं 3 / पाक: पचनपन्नादेः 4 / पापः पाप्मा नर: 5 // 'सुअ' पञ्चधा। यथा-सुतः पुत्रः 1 / शुकः कीरादिः 21 श्रुतं शास्त्रं कर्णाभ्यां पूर्वश्रवणं 3 / शुक् शोक: 4 / सुदः सुष्ठु दाता 5 // ___ 'सरोअअ' पञ्चधा। सरोजक कमलं 1 / सरोगो रोगी तडाकगो वा 2 / सरोदयो नाडीवायुप्रचार: 3 / सरोपकं काण्डजलं 4 / सरोचको संचिकरः पदार्थ: 5 // इति प्राकृतशब्दाः संस्कृते नानार्थाः // Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 6 7 8