Book Title: Prakritshabda Sanskrute Nanartha Author(s): Shilchandrasuri Publisher: ZZ_Anusandhan View full book textPage 6
________________ 'कोसिम' इत्याद्या वेदार्थाः॥ 'कोसिअ' क्रोत्सित आक्रुष्टः १। कौशिक उलूकादिः २ । कोऽशितः को भक्षितः कोऽतीक्ष्णो वा ३ ! कोषितो जलशायी ४ ।। 'कणय' श्चतुर्धा । यथा -कनकं १ । कणय आयुधविशेषः२ । कनदः कुत्सितनदः ३। कणदः कणदाता ४॥ 'कलिका' कुड्मलं १। कलिता लक्षिता २। कलिजा कलौ जाता ३ । कलिदा युद्धदायिनी ४॥ 'कुच्छेअ'[य] चतु:प्रकारो यथा-कौक्षेयक: खड्गः १। कुच्छेदजः भूविनाशोत्पन्नः २। कूच्छेदको भूविनाशकरः ३ । कुच्छेदगो धरां गतः ४ ॥ ___ 'कइ' चतुर्धा। यथा-कवि १ । कति संख्यावाची २। कविः धरैडक: ३। कपिर्वानरः ४॥ 'पहूअ' श्चतुर्धा । यथा -प्रधूत:-प्रकम्पित: १। प्रभूतं बहु ३। प्रधूपो यक्षधूपादिः ३। प्रधूय इति क्त्वान्तः ४॥ 'सपत्त' श्चतुर्धा। यथा -सपत्रः पर्णयुक्तः सवाहनो वा १। सपात्रः सभाण्डः २। स्वप्राप्तः स्वयंग्राह: ३। सर्पत्र उरगत्राता ४! "चित्तयर' चित्रकर: चित्राम्बुदो वा १। चित्तचरः कामः २। चित्तदरो मनोभयं ३। चित्रगरो चित्रविषं ४॥ .. 'अहिअ' इति अधिक: १। अहितो विष्णुहितः शत्रुः २। अभिकः कामी ३। अहिजः सर्पजातः ४॥ पंच पओस-निसायर-गयाहरा पउहरो अ तब्भेओ। पाययसद्दो अटुसु पहाअरा इत्थ छब्भेया ॥ १२ ॥ 'पओसः' पञ्चधा। यथा-प्रदोषो रजनीमुखादिः १। प्रतोषः परिपुष्टिः २ । प्रोश उत्कृष्टभाण्डागारादिः ३। प्रपोष उत्कृष्टपृष्टिः ४। प्रवोष उत्कृष्टपानं ५ ॥ 'निसायरः' पञ्चधा। यथा-निशाकरश्चन्द्रो हरिद्राको हरिद्रोत्पादयिता वा १। निशाचरो रात्रिचरो राक्षसो वा रा निशातरो रात्रौ तरणं ३। निशागरो हरिद्राक्षोरः (दः) ४। निशादरो रात्रिभयं ५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 4 5 6 7 8