Book Title: Prakrit Prabodh
Author(s): Narchandrasuri, Diptipragnashreeji
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 210
________________ १९६ खज्जइ । खादृ । आत अत् ॥ मलधारि-श्रीनरचन्द्रसूरि - विरचितः → • इच् । खादधावोर्लुक् । क्य इज्ज । स्वराणां [ कसरक्वेहिं]। कसरक्कैः ॥ पिज्जइ । पी ॥ [ एम्वइ ]। एवमेव । पश्चादेवमेवैवे० ॥ सुहच्छडी । सुखास्या । गमिष्यमासां छः । अडड० । स्त्रियां तदन्ताड्डीः ।। [ पिए दिट्ठे नयणेहिं ] । प्रियेण दृष्टेन नयनैः ॥ [ महु ज्जि ] । मम एव । महुमज्झु ङसिङस्भ्याम् । पश्वादेवमेवैवेदानीं ० वा - द्वित्वम् ॥ [ सिद्धत्था वंदेइ ] | सिद्धार्थान् वन्दते ।। [ताउं] । तावत् । यावत्तावतोर्वादेर्मउं ॥ [ जरखंडी]। जरया खण्डा । जराजर्जरा । अजातेः पुंसः - ङीः ॥ [लोअडी ] । लोमपटी । शीघ्रादीनां ० लोपः ॥ [ गलि ] । गले ॥ [ मणिअडा ] । मणि । जस् । लुक् ॥ [ न वीस ] । न विंशति । ईर्जिह्वा० । विंशत्यादेर्लुक् ॥ [ गोट्ठडा ] । गोष्ठस्थाः पुरुषाः ॥ [ कराविआ ] । कारिता ॥ [ मुद्धए ] । मुग्धया । ट ए । स्यादौ दी० ॥ उबईस इति उत्थानोपवेशनचेष्टानुकरणम् ॥ ४.४२३ ।। १ - - [पाद:-४ इता सह जि । सेवाद १. स्वराणां० - अ: - ख. । २. पीयते । ईअइज्जौ० । स्वराणां० । एवमेव - ख. । ३. लुनाति लोस्तस्य पटी लोपटी । लोमपटी वा शीघ्रादित्वात् - ताटि ।

Loading...

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224