Book Title: Pragnapanopangamsutram Part 02
Author(s): Malaygiri,
Publisher: Agamoday Samiti
View full book text
________________
प्रज्ञापनाया:मलय.वृत्ती.
॥३७६॥
aeeeeeeeeeeeeeee
देवीसूत्रे उत्कर्षतः पञ्चपञ्चाशत्पल्योपमानीति, देवीनां भवस्थितेरुत्कर्षतोऽप्येतावत्प्रमाणत्वात् , एतच्चेशानदेव्यपे- १८कायक्षया द्रष्टव्यं, अन्यत्र देवीनामेतावत्याः स्थितेरसंभवात् । सिद्धसूत्रे साद्यपर्यवसित इति, सिद्धत्वस्य क्षयासंभवात् ,
स्थितिपदं | सिद्धत्वाद्धि च्यावयितुं ईशा रागादयो, न च ते भगवतः सिद्धस्य संभवन्ति, तन्निमित्तकर्मपरमाण्वभावात् , तदभा
वश्च तेषां निर्मूलकाकषितत्वात् ॥ सम्प्रत्येतावतो नैरयिकादीन् पर्याप्तापर्याप्त विशेषणद्वारेण चिन्तयन्नाह-'नेर ६ एणं भंते !' इत्यादि, नैरयिको भदन्त ! अपर्याप्त इति-अपर्याप्सत्वपर्यायविशिष्टोऽविच्छेदेन कालतः कियन्तं कालं & यावद्भवति ?, भगवानाह-गौतम ! इत्यादि, इहापर्याप्तावस्था जघन्यत उत्कर्षतश्चान्तर्मुहूर्तप्रमाणा, तत ऊर्ल्ड &
नरयिकाणामवश्यं पर्याप्तावस्थाभावात् , तत उक्तं 'जहन्नेणवि अंतोमुहुत्तं उक्कोसेणवि अंतोमुहुत्तं'। 'एवं जाव देवी अपजत्तिया' इति, एवं-नैरयिकोक्तेन प्रकारेणापर्याप्सास्तिर्यगादयस्तावद्वक्तव्याः यावद्देव्यपर्यासिका, अपर्याप्तकदेवीसूत्रं यावदित्यर्थः, तत्र तिर्यञ्चो मनुष्याश्च यद्यप्यपर्याप्तका एव मृत्वा भूयो भूयोऽपर्याप्तत्वेनोपपद्यन्ते तथापि तेषामपर्याप्तावस्था नैरन्तर्येणोत्कर्षतोऽपि अन्तर्मुहूर्त्तप्रमाणैव लभ्यते, यद्वक्ष्यति 'अपजत्तए णं भंते ! अपजत्तएत्ति कालतो केवच्चिरं होइ ?, गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणवि अंतोमुहुत्तं' इति, देवदेवीसूत्रे अन्तर्मुहूर्तभावना ॥३७६॥ नैरयिकवत् वक्तव्या । 'नेरइयपजत्तए णं भंते !' इत्यादि, नैरयिकपर्याप्त इति-पर्याप्तो नैरयिक इत्येवमविच्छेदेन । कालतः कियचिरं भवति ?, भगवानाह-गौतम ! जघन्यतो दश वर्षसहस्राण्यन्तर्मुहूर्तोनानि, अन्तर्मुहूर्तस्याद्यस्या
18090888999
dain Education
relational
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 484