Book Title: Pragnapanopangamsutram Part 02
Author(s): Malaygiri,
Publisher: Agamoday Samiti
View full book text
________________
प्रज्ञापना
याः मल
य० वृत्तौ .
॥३७७
वाससहस्साई | बेइंदियपज्जत्तए णं पुच्छा, गोयमा ! जहनेणं अंतोमुहुतं उक्कोसेणं संखेज्जवासाईं, तेइंदियपज्जतए णं : पुच्छा, गोयमा ! जहनेणं अंतोमुहुत्तं उकोसेणं संखेजाई राइंदियाई, चउरिंदियपञ्जत्तए णं भंते! पुच्छा, गोयमा ! जहनेणं अंतोमुहुत्तं उक्कोसेणं संखेज्जा मासा | पंचिंदियपञ्जत्तए णं भंते ! पंचिंदियपज्जत्तपत्ति कालतो केवचिरं होइ ?, गोयमा ! जहनेणं अंतोमुहुत्तं उक्कोसेणं सागरोवमसय पुहुत्तं । सइंदियअपज्जतए णं भंते ! पुच्छा, गोयमा ! जहनेणवि उक्कोसेणवि अंतोमुहुत्तं, एवं जाव पंचिदियअपज्जत्तए । दारं ३ ( सू २३३ )
'सदिए णं भंते!' इत्यादि, सहेन्द्रियं यस्य येन वा स सेन्द्रियः, इन्द्रियं च द्विधा - लब्धीन्द्रियं द्रव्येन्द्रियं च, तत्रेह लब्धीन्द्रियमवसेयं, तद्विग्रहगतावप्यस्ति इन्द्रियपर्याप्तस्यापि च ततो निर्वचनसूत्रमुपपद्यते, अन्यथा तदघटमानकमेव स्यात्, निर्वचनसूत्रमेवाह - गौतम ! इत्यादि, इह यः संसारी स नियमात् सेन्द्रियः संसारश्चानादिः | इत्यनादिः सेन्द्रियः, तत्रापि यः कदाचिदपि न सेत्स्यति सोऽनाद्यपर्यवसितः, सेन्द्रियत्वपर्यायस्य कदाचिदप्यव्यवच्छेदात्, यस्तु सेत्स्यति सोऽनादिसपर्यवसितः, मुक्त्यवस्थायां सेन्द्रियत्वपर्यायस्याभावात् । एकेन्द्रियसूत्रे यदुक्तं - 'उक्कोसेणं अणतं कालं' इति तमेवानन्तकालं सविशेषं निरूपयति- 'वणस्सइकालो' इति, यावान् वनस्पतिकालोऽग्रे वक्ष्यते तावन्तं कालं यावदित्यर्थः, वनस्पतिकायश्चैकेन्द्रियः, एकेन्द्रियपदे तस्यापि परिग्रहात् स च वनस्पतिकालः एवंप्रमाणः - 'अनंताओ उस्सप्पिणीओसप्पिणीओ कालओ खेत्तओ अणंता लोगा असंखेज्जा पोग्गलपरियट्टा, ते
Jain Education International
For Personal & Private Use Only
१८ काय
स्थितिपद
॥३७७॥
www.jainelibrary.org

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 484