Book Title: Parshwanath Charitram
Author(s): Udayvirgani, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 13
________________ चरि० अनवद्या पुनर्विद्या कीर्तिः स्फूर्तिमती सती । अभिरामो गुणग्रामः सर्वः धर्मादवाप्यते ॥ ८॥ युग्मम् ।। पक्षपातो पि धर्मस्य जयाय ललिताङ्गवत् । तद्भुत्यसज्जनस्येव क्षयाय पुनरन्यथा ॥ ९॥ तथाहि-अस्मिन्नेव जंबूद्वीपे भरतनामनि क्षेत्र श्रीवासनाम पत्तनं वरीवर्ति । तत्र नरवाहनो नाम भूपतिर्दासीकृताशेषभूपतिः राज्यं चरीकति । तदीयदयिता कमला कमलानना राज्ञी समस्ति । तयोरङ्गजो ललिताङ्गाभिधः सुधीर्धीमान् द्विसप्ततिकलाकुशलः शास्त्रशस्त्रकलापटुः प्रदीप इव निजकुलमुद्योतयामास । दीपे कश्मलं भवति, तस्मिंस्तु कश्मलं न । तस्य लघोरपि महान् गुणोदयः । यतःन तेन वृद्धो भवति येनास्ति पलितं शिरः । युवापि गुणवान् यो वे तमेव स्थविरं विदुः ॥१॥ तस्य ललितांगस्य भूरिगुणस्यापि दानगुणे विशेषतो मतिः। यथाऽर्थिनि दृष्टे रतिस्तथा कथाकाव्यवनिताश्वगजलीलादिषु नो रतिः। यस्मिन् दिने याचको नो आयाति स दिनो गलिततिथिवन्न गण्यते । तस्य सुतलाभादपि अागमोऽधिकं शस्यते । | तस्य दानव्यसनिनोऽदेयं किमपि नाभवत् । अथ तस्य सज्जनो नाम्ना प्रकृत्या च दुर्जनो भृत्याधमः समभवत् । कुमारेण वार्धका तोऽपि कुमारस्यैन प्रतिकूलकृत । यथा जलैः पुष्टोऽपि वार्धर्वडवानलः शोषाय स्यात्तथा सज्जनः कुमारस्य दुर्जनरूप एव । तथापि कुमारस्तं भृत्याधमं न त्यजति । यथा चन्द्रः कलंकन त्यजति । अन्यदा भूपतिः कुमारगुणरञ्जितः प्रीतमानसः स्वकीयं हाराद्यलंकारं महामल्यं ददौ । तमप्यलंकारं राजसूरेकदार्थने ददाति । तत्सर्व सजनो गत्वा नृपतेर्विज्ञापयामास । तच्छुत्वा हुताशनवन्नृ in Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 338