Book Title: Parshwanath Charitram
Author(s): Udayvirgani,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
चरि०
योजनायाम नवयोजनविस्तृतं दिव्यप्रासादसुन्दरं विपणिश्रेणिविराजितं नररत्नरलंकृतम् । तत्रारविन्दोपमः श्रीमानरविन्दनरेश्वरो राज्यं चरीकति । स च न्यायवान् प्रजापालको जितारिविचक्षणो धर्मरतः श्रद्धालुः परोपकारी प्रतापवान् । तस्य गुणधारिणी घारिणी-18 | नाम्नी प्राणप्रिया पट्टराजी समस्ति । सा च परोपकारिणी न्यायवती शीलवती गुणवती धर्मवती पुत्रवती । तसिन् राज्ञि राज्यमनुशामति सति प्रजाः सर्वा गुदमुदिताः सन्ति । तस्य नृपस्य विश्वभूतिपुरोहितोऽस्ति । स च विद्वान पंडितो न्यायशास्त्रधर्मशास्त्रकुशल:
श्राद्धधर्मप्रवीणो राजमान्यो महर्द्धिको राज्ञः पौरोहित्यं करोति, प्रतिकामति च । तस्यानुद्धरा नाम पतिव्रताव्रतप्रिया सद्धर्मचाकारिणी शीलालंकारधारिणी प्राणवल्लभास्ति । तयोर्मरुभूतिकमठनामानावङ्गजौ स्तः । तावेवं निपुणौ प्रवीणौ पंडिती । मरुभृतिस्तु
प्रकृत्या सरलखभावः सत्यवादी धर्मिष्ठः सज्जनो गुणवान् । कमठस्तु दुष्टो लंपटो दुराचारः कपटी । यतः- एकादरसमुत्पन्ना एकनक्षत्रजातकाः। न भवन्ति समशीला यथा बदरीकंटकाः ॥१॥
कमठस्यारुणा नाम प्राणप्रियाऽस्ति । मरुभूतेस्तु वसुन्धराभिधाना वल्लभास्ति । तावेव कमठमरुभूती ताभ्यां स्त्रीभ्यां सह | उपञ्चभिः शब्दरूपरसस्पर्शगन्धाख्यैर्विषयः कालं निन्यतुः । ततो विश्वभूतिपुरोहितः पुत्रयोहमारमारोप्य जिनधर्मसुधारसास्वार्दू,
केवलं गृह्णाति । तृष्णां त्यक्त्वा वैराग्येणैकाग्रमनाः सामायिकपोषधादिकं चकार । कालान्तरेण विविक्ताचार्यगुरोः पार्श्वे गृहीतानशनः परमेष्ठिमंत्रमेकमनाः स्मरन् विश्वभूतिः स्वतनुं त्यक्त्वा सौधर्मत्रिविष्टपे सुरोऽभवत् । ततः पतिवियोगविधुराऽनुद्धराऽप्युग्रतपस्तप्त्वा विपद्य विश्वभूतिसुरस्याङ्गना जाता । ततः कमठमरुभूती पित्रोः प्रेतकार्य कृत्वा स्वकुटुंबचिन्तायां व्यग्रमानला जातो, कालेन |विगतशोको संजातौ । मरुभूतिस्तु जनकवद् राज्ञः पौरोहित्यं करोति । एकदा हरिश्चन्द्रमुनीश्वरश्चतुर्बानी सदुपशमामृतसिक्तात्मा
॥१॥
JainEIKI
Fors
al Private Use Only
I
porary.org

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 338