SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ चरि० योजनायाम नवयोजनविस्तृतं दिव्यप्रासादसुन्दरं विपणिश्रेणिविराजितं नररत्नरलंकृतम् । तत्रारविन्दोपमः श्रीमानरविन्दनरेश्वरो राज्यं चरीकति । स च न्यायवान् प्रजापालको जितारिविचक्षणो धर्मरतः श्रद्धालुः परोपकारी प्रतापवान् । तस्य गुणधारिणी घारिणी-18 | नाम्नी प्राणप्रिया पट्टराजी समस्ति । सा च परोपकारिणी न्यायवती शीलवती गुणवती धर्मवती पुत्रवती । तसिन् राज्ञि राज्यमनुशामति सति प्रजाः सर्वा गुदमुदिताः सन्ति । तस्य नृपस्य विश्वभूतिपुरोहितोऽस्ति । स च विद्वान पंडितो न्यायशास्त्रधर्मशास्त्रकुशल: श्राद्धधर्मप्रवीणो राजमान्यो महर्द्धिको राज्ञः पौरोहित्यं करोति, प्रतिकामति च । तस्यानुद्धरा नाम पतिव्रताव्रतप्रिया सद्धर्मचाकारिणी शीलालंकारधारिणी प्राणवल्लभास्ति । तयोर्मरुभूतिकमठनामानावङ्गजौ स्तः । तावेवं निपुणौ प्रवीणौ पंडिती । मरुभृतिस्तु प्रकृत्या सरलखभावः सत्यवादी धर्मिष्ठः सज्जनो गुणवान् । कमठस्तु दुष्टो लंपटो दुराचारः कपटी । यतः- एकादरसमुत्पन्ना एकनक्षत्रजातकाः। न भवन्ति समशीला यथा बदरीकंटकाः ॥१॥ कमठस्यारुणा नाम प्राणप्रियाऽस्ति । मरुभूतेस्तु वसुन्धराभिधाना वल्लभास्ति । तावेव कमठमरुभूती ताभ्यां स्त्रीभ्यां सह | उपञ्चभिः शब्दरूपरसस्पर्शगन्धाख्यैर्विषयः कालं निन्यतुः । ततो विश्वभूतिपुरोहितः पुत्रयोहमारमारोप्य जिनधर्मसुधारसास्वार्दू, केवलं गृह्णाति । तृष्णां त्यक्त्वा वैराग्येणैकाग्रमनाः सामायिकपोषधादिकं चकार । कालान्तरेण विविक्ताचार्यगुरोः पार्श्वे गृहीतानशनः परमेष्ठिमंत्रमेकमनाः स्मरन् विश्वभूतिः स्वतनुं त्यक्त्वा सौधर्मत्रिविष्टपे सुरोऽभवत् । ततः पतिवियोगविधुराऽनुद्धराऽप्युग्रतपस्तप्त्वा विपद्य विश्वभूतिसुरस्याङ्गना जाता । ततः कमठमरुभूती पित्रोः प्रेतकार्य कृत्वा स्वकुटुंबचिन्तायां व्यग्रमानला जातो, कालेन |विगतशोको संजातौ । मरुभूतिस्तु जनकवद् राज्ञः पौरोहित्यं करोति । एकदा हरिश्चन्द्रमुनीश्वरश्चतुर्बानी सदुपशमामृतसिक्तात्मा ॥१॥ JainEIKI Fors al Private Use Only I porary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy