Book Title: Parshwanath Charitram
Author(s): Udayvirgani, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 17
________________ GA चरि० ME% % %%% दद्वाक्यं वद । तदा तेनोचे–'देव कथ्यता, पुण्यपापयोः किं श्रेष्ठम् ? ' । कुमारोऽवादीत्-'अरे मूर्ख किमिदं गदितं त्वया ? ताभिधानं सजनः, परं गुणैस्तु दुर्जन एव । यतः-- भौमे मंगलनाम वृष्टिविषये भद्रा कणानां क्षये वृष्टिः शीतलिकातितीव्रपिटके राजा रजःपर्वणि । - | मिष्टत्वं लवणे विषे च मधुरं राःकंटकाढया यथा पात्रत्वं तु पणांगनासु रुचिरं नाम्ना तथा नार्थतः ।।१।। ____ अबलाबालगोपालहालिका अपि स्पष्टं वदन्तीदं यजयो धर्मादेव, अधर्मात्क्षय एव" । तच्छ्रुत्वा सज्जनः प्राह-" देव सत्यं, अहं 8 । मूर्खः, परं कथय, कीदृशौ धर्माधर्मों ?" । कुमारेण भणितं-“भो दुरात्मन् शृणु | वचः सत्यं गुरौ भक्तिः शक्त्या दानं दया दमः । अधर्मः पुनरेतस्माद्विपरीतोऽसुखावहः ।।१।। का पुनः सज्जनो भणति-"समयबले कदाचिदधर्मोऽपि सुखावहः । नो चेदिदानी तव धर्मिणोऽपीदृश्यवस्था कथं ? अतोऽधर्म समयोऽयम् । धनं चौर्यादिनाऽर्जय" । कुमारोऽप्याह-"अरे पापिष्ठ दुष्ट शृणु, अश्रोतव्यमिदं वचो मा वादीः। धर्मादेव जयः। यस्तु कोऽप्यजयः, तदन्तरायकर्मकारणम् । अन्यायेन तु या लक्ष्मीः सा प्रदीपनादुद्योतः" । पुनरपि भृत्याधमोऽवक्-"स्वामिन् अरण्यरु दितैः किं ? अग्रेतनग्रामे ग्रामीणनराः पृच्छयन्ते । ते चेदधर्माजयं वक्ष्यन्ति तदा त्वं किं करिष्यसि ?" । कुमारेणोचे-“तवाहं तुरंगसामादिसामग्री सकलां मदीयां दत्वा यावजीवं भृत्यभावं करिष्ये"। तावेवं कृतमर्यादौ वेगाद् ग्रामं गतौ । तत्र वृद्धवान् पपच्छतु: "भो उत्तमा आवयोश्चिरं संशयोऽस्ति यजयो धर्मादधर्माद्वा? तन्निीय सम्यक् कथ्यताम्"। ते तु देवादसंभाव्यनवीनप्रश्ने सहसेद % %% ॥४ ॥ %%% in Education International For Personal & Private Use Only A L .jainelibrary.org

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 338