________________
GA
चरि०
ME%
%
%%%
दद्वाक्यं वद । तदा तेनोचे–'देव कथ्यता, पुण्यपापयोः किं श्रेष्ठम् ? ' । कुमारोऽवादीत्-'अरे मूर्ख किमिदं गदितं त्वया ? ताभिधानं सजनः, परं गुणैस्तु दुर्जन एव । यतः--
भौमे मंगलनाम वृष्टिविषये भद्रा कणानां क्षये वृष्टिः शीतलिकातितीव्रपिटके राजा रजःपर्वणि । - | मिष्टत्वं लवणे विषे च मधुरं राःकंटकाढया यथा पात्रत्वं तु पणांगनासु रुचिरं नाम्ना तथा नार्थतः ।।१।। ____ अबलाबालगोपालहालिका अपि स्पष्टं वदन्तीदं यजयो धर्मादेव, अधर्मात्क्षय एव" । तच्छ्रुत्वा सज्जनः प्राह-" देव सत्यं, अहं 8 । मूर्खः, परं कथय, कीदृशौ धर्माधर्मों ?" । कुमारेण भणितं-“भो दुरात्मन् शृणु
| वचः सत्यं गुरौ भक्तिः शक्त्या दानं दया दमः । अधर्मः पुनरेतस्माद्विपरीतोऽसुखावहः ।।१।। का पुनः सज्जनो भणति-"समयबले कदाचिदधर्मोऽपि सुखावहः । नो चेदिदानी तव धर्मिणोऽपीदृश्यवस्था कथं ? अतोऽधर्म
समयोऽयम् । धनं चौर्यादिनाऽर्जय" । कुमारोऽप्याह-"अरे पापिष्ठ दुष्ट शृणु, अश्रोतव्यमिदं वचो मा वादीः। धर्मादेव जयः। यस्तु कोऽप्यजयः, तदन्तरायकर्मकारणम् । अन्यायेन तु या लक्ष्मीः सा प्रदीपनादुद्योतः" । पुनरपि भृत्याधमोऽवक्-"स्वामिन् अरण्यरु
दितैः किं ? अग्रेतनग्रामे ग्रामीणनराः पृच्छयन्ते । ते चेदधर्माजयं वक्ष्यन्ति तदा त्वं किं करिष्यसि ?" । कुमारेणोचे-“तवाहं तुरंगसामादिसामग्री सकलां मदीयां दत्वा यावजीवं भृत्यभावं करिष्ये"। तावेवं कृतमर्यादौ वेगाद् ग्रामं गतौ । तत्र वृद्धवान् पपच्छतु:
"भो उत्तमा आवयोश्चिरं संशयोऽस्ति यजयो धर्मादधर्माद्वा? तन्निीय सम्यक् कथ्यताम्"। ते तु देवादसंभाव्यनवीनप्रश्ने सहसेद
%
%%
॥४
॥
%%%
in Education International
For Personal & Private Use Only
A
L
.jainelibrary.org