Book Title: Parambika Stotravali
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तान् शुंभनिशुंभाद्यान्दानवान् नाशयित्वा विध्याद्रिनिवासि नीचासीत् / पुनरप्यतिरौद्रेणरूपेण भुव्ववतीर्णाविप्रचित्त वंशीयानसुरान्ननाश / कांश्चिदभक्षयच्च / ततोदैत्यरक्तसंलग्न दशनात्स्वेछया श्रीदेव्याः स्वकीयहीररदनावली पद्मरागाली वसमजायत / ततोदेवैःस्वर्गे। भुविचमनुजै रक्तदंतिकेतिना म्ना सास्तुताविख्यातासीत् / इयमपिद्वापुरतीतेऽत्रैव चतुर्थ युगेऽवतीर्णा / रक्तादंताभविष्यति दाडिमीकुसुमोपमेति सप्त सत्यांस्वयमुक्तम् / ततोरक्तदंताइत्युपलक्षणम्। सर्वांगेषु वस्त्रभू षणायुध गंधपुष्पादिषुरक्तत्वमस्याः / अतएवरक्तचामुंडात्वेन व्यवहीयते सर्वभयापहारकोऽ यमवतारोभक्तानां सप्तसत्या मेकादशाध्याये / वरदानार्थकेषु श्लोकेषु / अहमिति सर्वत्र श्रीमद्देव्युक्तिः परस्परमवताराणामभेदख्यापनार्थमिति बोध्यं भूयइयमेव शतशारद्यामनावृष्टौ अयोनिजा एतत्मन्वंतर एव / चत्वारिंशत्तमेयुगे / शताक्षीशाकंभर्यवतीर्णावतरि ष्यति / च तस्मिन्नेवांतरेशक / चत्वारिंशत्तमेयुग इत्यादि श्रीमुखेनैव / लक्ष्मीतंत्रोक्तेचाक्तत्वात्मुनीन्शतनेत्रनीरीक्षणेन सुखयंतीनैजाच्छरीराद्दशविधानिशाकानि पत्रमूलकरीराममूल कांडाधिरूढत्वक् पुष्पकवचानि।विरचितवती आवृष्टि जग. त्पुपोषपोषयिष्यतिच एतदुपासका अन्नामृतपानाद्यक्षय सिद्धिप्राप्नुवन्ति / अक्षय्यमस्नुते / शीघ्रमन्नपानामृतादिक मितिरहस्योक्तेः / तत्रैवचवधिष्यामि दुर्गमाख्यंमहासुर मि. तिसप्तशत्यांतत्रैवेत्युक्तत्वात् / शाकंभर्यवतारएव दुर्गमदेत्यै गतासुंचकार तेन दुर्गेतिप्रकीर्तितेति रहस्योक्तेः / जितेन्द्र For Private and Personal Use Only

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176