Book Title: Parambika Stotravali
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 119
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 115 ) थुनेसृजेथामित्युवाचाद्या उक्त्वाचस्वयंहिरएयरुचिरं स्त्रीपुंसात्माकं कमलासनंरजोगुणेन मिथुनमसृजत् ततश्चाद्यया ज्ञितारुद्रत्रय्यात्मकंश्वामाविष्णुंगौर्यात्मकं सरस्वतीमिथुनंप्रकटयामास ततःसकलसूःआद्यलक्ष्मीः रुद्रायवरदांगौरीवासुदेवायश्रियं सर्वसंपद्पांब्रह्मणेत्रयीं वाग्धेनुंचादात्ततोब्रह्मास्वरयात्रय्यासहसमर्थोब्रह्मांडमजीजनत् लक्ष्म्यासहशक्तोविष्णुःपुपोष रुद्रोगोऱ्यांसहेश्वरस्तमंडंबिभेदअंडमध्येप्रधानादिकार्यजातं यदासीत्तत्पालयामास लक्ष्म्यासहहरिरेवमेकैवसर्वेषामादिकारणभूताद्या स्वरूपेण व्यवस्थितास्वयंक्रीडार्थमनेकरूपा प्रथमतः केवलेन तमोगुणेन कालीरूपा ततः शुद्धसत्वेनसरस्वतीरूपाजाताततश्चकेवलेनरजसालक्षलीविरं चात्मकं स्त्रीपुंसात्मकं मिथुनरूपा समजायत ततः कालीस्वरू पेणस्थितवतीरुद्रस्वरात्मकं स्त्रीपुंरूपंमिथुनं चाभवत्ततःआद्यायाज्ञप्तकालीरूपोरुद्रःसरस्वतीरूपागौरी तारकासुरवधार्थं कार्तिकादिजननार्थ कालकूटपानेनजगतो रक्षणार्थंच विषपान जां बाधाममृतदृशां पातेन हरस्यशमनार्थमन्ते विश्वसंहरणलीलार्थमध्ये अनेकविधविश्वरक्षणार्थ कश्चित्कल्पे जगत्सजनार्थच दिव्यदंपतिभावमभजत् पतिश्चपत्नीचेतिश्रुतेः एवंआद्ययाज्ञप्त आद्यारूपोब्रह्मा कालीरूपाचत्रयी विश्वसर्जनादि अनेकलीलार्थ जगतोहितायच दिव्यदंपतिभावमसेवत एवमाद्यासरस्वतीरूपोविष्णुः आद्यारूपालक्ष्मीश्चतुर्दशभुवनपालनलीलार्थपुनाराधाकृष्ण सीतारामायनेकरूपेणानेकदुष्टनिकंदनाय धादिस्थापनाय च भक्तोद्धारणायच For Private and Personal Use Only

Loading...

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176