Book Title: Pandav Charitra Mahakavyam Part 02 Author(s): Devprabhsuri, Publisher: Jinshasan Aradhana Trust View full book textPage 5
________________ राजशेखरकृतन्यायकन्दलिपञ्जिकायां लिखितमस्तीति (जैन साहित्य इतिहास पृ. ३८९) इत्यादि । पूज्याश्चेमे कोटिकाख्यगणस्य मध्यमानाम्म्यां शाखायां श्रीप्रश्नवाहनकुले श्रीहर्षपुरीयगच्छे श्रीअभवदेवसूरिपट्टपरंपरायां | समभवन्निति ग्रन्थस्यास्य प्रशस्तौ स्पष्टं लिखितमस्ति, परंतु गृहस्थाश्रमे तेषां का जन्मभूमिः ! को मातापितरौ ! कदा जन्म ! कदा दीक्षाग्रहणम् ! इत्यादिजिज्ञासायामपि किमपि साधनं न मिलितमिति न किमप्यत्र लिख्यते । ग्रन्थस्यास्य मुद्रापणे भावपुरस्थसंघसत्कज्ञानभाण्डागारात् पुराणं हस्तलिखितं प्रतित्रयं मिलितमतस्तद्दातॄणां महाशयानां शा. कुंवरजी-आणंदजीतिनामधेयानामत्र महोपकारं मन्ये ।। ग्रन्थस्यास्यातिगभीरशब्दार्था-लंकारादेः शुद्धिविषये क्षयोपशमानुसारेण सर्वशक्त्या मया कृतेऽपि प्रयत्नेऽल्पज्ञत्व-दृष्टिदोष-मुद्रा| यन्त्र दोषादिना केनापि कारणेन स्खलनास्थानानि दृष्टवता विद्वद्वर्गेण कृपालुना कृपां कृत्वा संशोधनीयानीति प्रार्थये इति शम् ॥ ली. संशोधकः ॥ Jain Education a l For Personal & Private Use Only www.sainelibrary.orgPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 312