Book Title: Pandav Charitra Mahakavyam Part 02
Author(s): Devprabhsuri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 14
________________ पाण्डव चरित्रम् ॥ सर्गः ९ ॥ ॥१६४॥ 4 मर्जुनम् । इदानीं तस्य ते कर्ण !, दिष्ट्या द्रष्टास्मि विक्रमम् ॥ ४४ ॥ इत्युक्तस्तेन राधेयः, सुविधेयधनुः क्रमः । मदीयं विक्रमं पश्येत्युक्त्वा चिक्षेप सायकान् ।। ४५ ।। तस्याक्षामभुजस्थान - स्तादृशीं लघुहस्तताम् । सोऽपि विद्याधराधीशः, स्मेरचक्षुरखैक्षत ॥ ४६ ॥ निजमादान-संधाना कृष्टि-विच्छेदगोचरम् । अनघं लाघवं सोऽपि, राधासुनोरदर्शयत् ॥ ४७ ॥ तयोर्बभूव सुभट - स्पृहणीयो महारण: । तस्थौ माध्यस्थ्यमास्थाय, जयश्रीरुभयोरपि ॥ ४८ ॥ अथ विद्याधरेन्द्रेण, बाणैर्मर्मणि ताडितः । पलायनकलां नव्यां, राधेयोऽध्यापितस्तदा ।। ४९ ॥ कर्णे नष्टे भवन्ति स्म, खेचरा जितकाशिनः । सर्वोऽपि सुमनायेत, निर्जिते दुर्जये रौ ॥ ५० ॥ अथ क्रुद्धो भवद्वन्धु-र्बन्धुभिर्निखिलैः सह । वीरंमन्यमरिं योद्ध-महौकत समातुलः ॥ ५१ ॥ विलोक्य मूलसंनाहसहितं तं हसन्मुखः । अखर्वगर्वगरिमा वादीद्विद्याधरेश्वरः ।। ५२ ।। सुयोधन ! तवायं किं, दोर्मदः ? श्रीमदोऽथवा १ । यदस्मदीयमुद्यानं, सौधं चापि विलुप्यते ।। ५३ ।। असौ मदंगदः कोऽपि निर्निदानोऽस्ति यस्तव । तच्चिकित्सां विधास्यामि, निजायुधमहौषधैः || ५४ ॥ अथाभ्यधाद्भवन्धु रहो विद्याधरनुव ! । उपालम्भैरलं यस्य, शक्तिस्तस्य जगत्रयी ॥ ५५ ॥ आत्तैः: सौधादिभिर्बाह्यैः किमेभिर्वस्तुभिर्मम । जीवितव्यमपि क्षिप्रं तवाऽऽदास्ये सह श्रिया ॥ ५६ ॥ इति जल्पन्नसौ शत्रुमाजघान शितैः शरैः । प्रतिपक्षो हि नोपेक्ष्य, इत्येषा वः कुलस्थितिः ॥ ५७ ॥ सर्वैः सर्वात्मना शस्त्रैः सोऽप्यरातिरयुध्यत । द्विषा विक्रमिणाऽऽक्रान्तः, किं नु कोऽपि प्रमाद्यति १ ।। ५८ ।। शराघातैर्भवद्वन्धो- रन्धंभावुकविक्रमाः । सममेवारिवर्गीणाः, १ मूलं - मुख्यम् । २ गर्वव्याधिः । ३ कारणरहितः । Jain Education Bonal For Personal & Private Use Only विद्याधरैः सह दुर्यो धनस्य युद्धम् ॥ ॥१६४॥ ainelibrary.org

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 312