Book Title: Pandav Charitra Mahakavyam Part 02
Author(s): Devprabhsuri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
पाण्डवरित्रम् ॥ वर्गः॥
दुर्योधनमोचनार्थमर्जुनस्य गमनम् ।।
।१६६॥
तद्विषोपमम् । नव्यपीयूपगण्डूप-तुल्यं दुर्योधनस्य तु ॥ १०६ ॥ ततः फाल्गुनवर्गीणाः, पश्यन्तो लोनमात्मनः । समं तैः खेचरैर्योद्ध-मारभन्त खरैः शरैः ॥ १०७ ॥ स्वामिनः कीर्तिसर्वस्वं, परिवृत्य सुयोधनम् । शौण्डीरमानिनस्तेऽपि, प्रत्ययुध्यन्त खेचराः॥१०८।। लग्नेऽत्र सन्ययोयुद्धे, कपिकेतुरुदायुधः । अभ्यर्णमभ्यमित्रीणः, प्रेक्षांचक्रे सुयोधनम् ॥१०९॥ | सोऽपि फाल्गुनमालोक्य, दध्यौ ध्यामलिताननः । मृत्युमेवाधुना धातः!, क्रुद्धः किं न करोपि मे ॥ ११० ।। यन्मे बन्दि- ग्रहादस्मा-दर्जुनेन विमोचनम् । हृन्मर्मभेदकृन्नित्यं, मृत्योरप्यधिकं हि तत् ॥१११॥ इति चिन्तापरे तस्मिन् , क्रोधाद्विद्याघरेश्वरः । तस्यैवाम्यर्णमभ्येत्य, स्थितोऽद्राक्षीत् पुरोऽर्जुनम् ।। ११२ ॥ विनिवार्य ततो युद्धं, धार्तराष्ट्रस्य पश्यतः। स गत्वा भूमिलुठनै-रपतत् पार्थपादयोः ॥ ११३ ॥ उत्थाप्यालिङ्गितः स्नेहा-निविडं पाण्डुसूनुना । सोऽत्यन्तविनयी नीचैनिविष्टो विष्टरे पुनः॥ ११४ ॥ चित्राङ्गद ! कथा केय-मिति पृष्टः किरीटिना । कथयामास सोऽप्युच्चै-र्धार्तराष्ट्रस्य शृण्वतः ॥ ११५ ॥
कुमार ! त्वद्विसृष्टोऽहं, स्वां गच्छन्नगरी पुरा । मागें नारदमद्राक्षं, मृर्नाऽस्पाक्षं च तत्क्रमौ ॥११६॥ सोऽथ मां मुदितोऽवादी-चित्राङ्गद ! कथं चिरात् । दृष्टोऽस्यतीव सोत्कण्ठं, मनो मे संगमाय ते ॥ ११७ ।।अजल्पिषमृषीन्द्रं त-मिन्द्रकीलशिलोच्चये । आदिनाथनमस्याएं, गतोऽस्मि भगवन् ! पुरा ।। ११८ ॥ कीतिकोलाहलं तत्र, किरातविजयोर्जितम् । पार्थस्याकर्ण्य यातोऽस्मि, तं द्रष्टुं रथनूपुरम् ॥ ११९ ॥ दृष्टे तस्मिन्निजान् बन्धून् , व्यस्मार्षमतिविस्मितः। स मे तत्र गुरुर्भूत्वा,
१ चौर्यधनम् । २ शत्रुसंमुखगन्ता । ३ श्याममुखः ।
॥१६६॥
Jan Educa
For Personal Private Use Only
I
w.sainelibrary.org

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 312