Book Title: Pandav Charitra Mahakavyam Part 02
Author(s): Devprabhsuri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
प्रक्षरान्विताः ।। २९ ।। उन्मुखीभृय नः शौर्य-त्रुटत्संनाहसंधयः । विद्याधरचमूमूचु-ग्रानीकभटास्ततः ॥३०॥ अरे! विद्याधराः! क्रीडन्, स्वच्छन्दं प्रभुरस्ति नः। अस्थालं केलिभङ्गेन, वयं कण्डूहरा हि वः ॥ ३१ ॥ इत्यालप्य निशाताः, शरैरूर्ध्वमुखः समम् । भटास्ते प्रथयामासु-रातिथ्यं परिपन्थिनाम् ॥ ३२ ॥ तदन्तिकमगत्वैव, तैस्तदीयैः पतत्रिभिः। व्या
वृत्तमफलैरेव, सममस्मन्मनोरथैः ॥ ३३ ॥ शरासारैस्ततस्तेषां, घनानां व्योमचारिणाम् । नामाप्यस्मदनीकस्य, पङ्क| स्येवानशत् तदा ॥ ३४ ॥
सोमदत्त-कलिङ्गेश-भगदत्त-जयद्रथाः। विशल्य-भूरिश्रवसौ, चित्रसेन-बृहद्दलौ ॥ ३५॥ सुशर्मा कृतवर्मा च, राजानोऽन्येऽपि भूरिशः । ततो डुढौकिरे योg, स्वयं सह नभश्चरैः ।।३६॥ युग्मम् ॥ आयुधैः शक्ति-नाराचशल्य-शूल-शरादिभिः । प्रजहः पाणिमुक्तैश्च, यन्त्रमुक्तैश्च ते समम् ।। ३७ ।। अथ तेषां विमानास्ते, भिन्ना अपि तदाशुगैः। सरोमाचा इव बभु-जयलक्ष्मीकटाक्षिताः ॥ ३८ ॥ नैतन्याय्यमहो युद्धं, भूमिस्थगगनस्थयोः। व्योमचारिचमूनाथः, स्वान् भटानित्यवोचत ॥ ३९ ॥ संहृत्याथ विमानानि, सेनया चतुरङ्गया । बभूव सोऽभ्यमित्रीणः, पुरंदर इवावनौ ॥ ४०॥ संमोहं मोहनास्त्रेण, लम्भयामास नो नृपान् । अबुध्यन्त न तेऽस्वाणि, पाणिभ्यः पतितान्यपि ॥४१॥
अभूत् कर्णः समाकर्ण्य, राजन्यानां पराजयम् । दर्पोन्मदिष्णुदोर्दण्डः, सानीकः समरोन्मुखः ॥ ४२ ॥ अथाभ्यधत्त राधेयं, मुदा विद्याधरेश्वरः । अद्य त्वयि कृतोद्योगे, पूर्ण मे कर्ण! कौतुकम् ॥ ४३ ॥ चण्डगाण्डीवधन्वानं, स्पर्धसे यस्त
१ मेघपक्षे जलवृष्टिभिः । २ शत्रुसंमुखगामी-वीर इत्यर्थः ।
Main Education
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 312